SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-६, उद्देशकः२ २५१ __ “एषः' अनन्तरोक्तः ‘उत्तरवाद' उत्कृष्टवादइहमानवानांव्याख्यत इति । किंच-'अत्र' अस्मिन् कर्मधुननोपायेसंयमे उप-सामीप्येनरत उपरतः तद्-अटप्रकारकर्म 'झोषयन् क्षपयन् धर्माचरेदिति, किंचापरंकुर्यादित्याह-आदीयतइत्यादानीयं-कर्मतत्परिज्ञायमूलोत्तरप्रकृतिभेदतो ज्ञात्वा ‘पर्यायेण' श्रामण्येन विवेचयति, क्षपयतीत्यर्थः । अत्र चाशेषकर्मधुननासमर्थं तपस्तद्बाह्यमधिकृत्योच्यते-'इह' अस्मिन् प्रवचने 'एकेषां शिथिलकर्मणामेकचर्या भवतिएकाकिविहारप्रतिमाऽभ्युपगमो भवति, तत्र च नानारूपाभिग्रहविशेषास्तपश्चरणविशेषाश्च भवन्तीत्यस्तावनामृतिकामधिकृत्याह ___ 'तत्र' तस्मिन्नेकाकिविहारे 'इतरे' सामान्यसाधुभ्यो विशिष्टतरा 'इतरेषु' अन्तप्रान्तेषु कुलेषुशुढेषणयादशैषणादोषरहितेनाहारादिना सर्वेषणये तिसर्वायाऽऽहाराद्युद्गमोत्पादनग्रासैषणारूपा तया सुपरिशुद्धेन विधिनासंयमे परिव्रजन्ति, बहुत्वेऽप्येकदेशतामाह-समेधावी मर्यादाव्यवस्थितः संयमेपरिव्रजेदिति, किंच-सआहारस्तेष्वितरेषुकुलेषुसुरभिर्वा स्यात् अथवा दुर्गन्धः, नतत्र रागद्वेषौ विदध्यात्, किंच-अथवातत्रैकाकिविहारित्वे पितृवनप्रतिमाप्रतिपन्नस्य सतो 'भैरवा' यानका यातुधानादिकृताः शब्दाः प्रादुर्भवेयुः, यदिवा ‘भैरवा' बीभत्साप्राणाः' प्राणिनो दीप्तजिह्वादयोऽपरान् प्राणिनः ‘क्लेशयन्ति' उपतापयन्ति, त्वं तु पुनस्तैः स्पृष्टस्तान् स्पर्शानदुःखविशषान् ‘धीरः' अक्षोभ्यःसन्नतिसहस्वाइतिरधिकारपरिसमाप्तौ, ब्रवीमीतिपूर्ववत्। अध्ययनं-६-उद्देशकः-२ समाप्तः ___-अध्ययनं-६-उद्देशकः३:वृ. उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके कर्मधूननाऽभिहिता, साचनोपकरणशरीरविधूननामन्तरेण, इत्यतस्तद्विधूननार्थमिदमारभ्यते, इत्यनेनसम्बन्धेनायातस्यास्योद्देशकस्य सूत्रमुच्चारयितव्यम्, तच्चेदम् मू. (१९८) एवं खु मुणी आयाणं सया सुयक्खायधम्मे विहूयकप्पे निज्झोसइत्ता, जे अचेलेपरिवुसिएतस्सणंभिक्खुस्सनोएवंभवइ-परिजुण्णेमेवत्येवत्थंजाइस्सामिसुत्तंजाइस्सामि सूइंजाइस्सामिसंधिस्सामिसीविस्सामिउक्कसिस्सामिवुक्कसिस्समिपरिहिस्सामिपाउणिस्सामि, अदुवा तत्थ परिक्कमंतं भुजो अचेलं तणफासा फुसंति सीयफासा फुसंति तेउफासा फुसंति दंसमसगफासा फुसंति एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ अचेले लाघवं आगममाणे, तवेसेअभिसमन्नागए भवइ, जहेयं भगवयापवेइयंतमेव अभिसमिच्चा सव्वओसव्वत्ताएसंमत्तमेव समभिजाणिज्जा, एवं तेसिं महावीराणं चिररायं पुव्वाइं वासाणि रीयमाणाणं दवियाणं पास अहियासियं। वृ. एतत् यत्पूर्वोक्तंवक्ष्यमाणंवा खुः' वाक्यालङ्कारे,आदीयतेइत्यादानं-कर्मआदीयते वाऽनेन कर्मेत्यादानंकर्मोपादानं, तच्च धर्मोपकरणातिरिक्तं वक्ष्यमाणं वस्त्रादि तन्मुनिः निर्दोषयितेति सम्बन्धः, किम्भूतः?–'सदा सर्वकालंसुष्ठवाख्यातोधर्मोऽस्येतिस्वाख्यातधर्मासंसारभीरुत्वाद्यथारोपितभारवाहीत्यर्थः, तथा विधूतः-क्षुण्णः सम्यग्स्पृष्टः कल्पः-आचारो येन सतथा,सएवम्भूतोमुनिरादानंझोषयित्वाआदानमपनेष्यति, कथंपुनस्तदादानंवस्त्रादिस्यायेन तत् झोषयितव्यं भवेदित्याह Jain Education International For Private & Personal Use Only www.jainelibrary.org ww
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy