SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ३१७ श्रुतस्कन्धः-१, अध्ययनं-९, उद्देशक:३ मू. (३०४) तणफासे सीयफासे यतेउफासे यदंसमसगे य। अहियासएसया समिए फासाइं विरूवरूवाई॥ वृ. तृणानां-कुशादीनां स्पर्शास्तृणस्पर्शाः तथा शीतस्पर्शाः तथा तेजःस्पर्शाउष्णस्पर्शाश्चातापनादिकाले आसन् यदिवा गच्छतः किल भगवतस्तेजःकाय एवासीत्, तथ दंशमशकादयश्च, एतान्तृणस्पर्शादीन् 'विरूपरूपान् नानाभूतान् भगवानध्यासयति, सम्यगितःसम्यग्भावंगतः समितिभिः समितो वेति। मू. (३०५) अह दुचरलाढमचारी वजभूमिंच सुब्मभूमिंच। पंतं सिजं सेविंसु आसणगाणि चेव पंताणि ॥ वृ.किंच-'अर्थ' आनन्तर्येदुःखेनचर्यतेऽस्मिन्नितिदुश्चरः सचासौलाढश्च-जनपदविशेषो दुश्चरलाढस्तंचीर्णवान-विहृतवान्, सचद्विरूपो-वज्रभूमिःशुभ्रभूमिश्च,तंद्विरूपमपि विहृतवान्, तत्रचप्रान्तां शय्यां वसतिशून्यगृहादिकामनेकोपद्रवोपद्रुतासेवितवान्, तथाप्रान्तानिचासनानिपांशूत्करशर्करालोष्टाद्युपचितानिच काष्ठानि च दुर्घटितान्यासेवितवानिति। मू. (३०६) लादेहिं तस्सुवसग्गा बहवे जाणवया लूसिंसु। अह लूहदेसिए भत्ते कुक्कुरा तत्य हिंसिंसु निवइंसु॥ वृ. किंच-लाढा नाम जनपदविशेषास्तेषुच द्विरूपेष्वपि लाढेषु तस्य भगवतो बहव उपसर्गाःप्रायशःप्रतिकूलाआक्रोशश्वभक्षणायआसन्, तानेव दर्शयति-जनपदे भवाजानपदाअनार्याऽऽचारिणो लोकाः ते भगवन्तं लूषितवन्तो-दन्तभक्षणोल्मुकदण्डप्रहारादिभिर्जिहिंसुः, अथशब्दोऽपिशब्दार्थे, सचैवंद्रष्टव्यः, भक्तमपितत्र रूक्षदेश्यं रूक्षकल्पमन्तप्रान्तमितियावत, तेचानार्यतया प्रकृतिक्रोधनाःकासाद्यभावत्वाच्च तृणप्रावरणाःसन्तोभगवति विरूपमाचरन्ति, तथा तत्र 'कुर्कुराः' श्वानस्तेच जिहिंसुः, उपरिच निपेतुरिति। मू. (३०७) अप्पेजणे निवारेइ लूसणए सुणए दसमाणे। छुच्छुकारिति आहंसि समणं कुक्कुरा दसंतुत्ति॥ वृ.किंच-'अल्पः' स्तोकः सजनोयदिपरंसहाणामेको यदिवानास्त्येवासावितियस्तान् शुनोलूषकान्दशतो निवारयति' निषेधयति, अपितुदण्डप्रहारादिभिर्भगवन्तंहत्वातप्रेरणाय सीत्कुर्वन्ति, कथं नामैनं श्रमणं कुर्कुराः श्वानोदशन्तु-भक्षयन्तु?, तत्रचैवंविधेजनपदे भगवान् षण्मासावधिकालं स्थितवानिति ॥ किंच- । मू. (३०८) एलिक्खए जणा भुजो बहवे वजभूमि फरुसासी। लडिंगहाय नालियं समणा तत्थ य विहरिंसु॥ वृ. 'इक्षः' पूर्वोक्तस्वभावो यत्र जनस्तं तथाभूतं जनपदं भगवान् 'भूयः' पौन-पुन्येन विहृतवान्, तस्यां च वज्रभूमौ बहवो जनाः परुषाशिनो-रूक्षाशिनो रूक्षाशितया च प्रकृतिक्रोधनास्ततो यतिरूपमुलपलभ्य कदर्थयन्ति, ततस्तत्रान्ये श्रमणाः शाक्यादयो यष्टिंदेहप्रमाणां चतुरङ्गुलाधिकप्रमाणां वा नालिकांगृहीत्वा श्वादिनिषेधनाय विजहुरिति। “मू. (३०९) एवंपितत्य विहरन्ता पुट्ठपुव्वाअहेसि सुणिएहिं । ___ संलुचमाणा सुणएहिं दुचराणि तत्थ लादेहिं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy