________________
श्रुतस्कन्धः-१, अध्ययनं-५, उद्देशकः
२३७
'अत्र' अस्मिन् भावावर्तेविषयरूपे वेदविद्' आगमविद् 'विरमेद्'आम्रवद्वारनिराधंविदध्यात्, पाठान्तरंवा "विवेगंकिट्टइवेदवी" आम्रवद्वारनिरोधेन तज्जनितकर्मविवेकम्-अभावं कीर्तयति' प्रतिपादयतिवेदविदिति।आम्रवद्वारनिरोधेनच यत्स्यात्तदाहस्रोतः-आम्रवद्वारंतद्विनेतुम् अपनेतुं 'निष्कम्य' प्रव्रज्य 'एष' इति प्रत्यक्षः प्रस्तुतार्थस्य चावश्यभावित्वादेष इति प्रत्यक्षवाचिना सर्वनाम्नोक्तोयःकश्चिदित्यर्थः 'महान्' महापुरुषःअतिशयिकर्मविधायी, एवम्भूतश्चर्किविशिष्टः स्यादिति दर्शयति
–'अकर्मानास्य कर्मविद्यतइत्यका,कर्मशब्देनचात्रघातिकर्मविवक्षितं,तदभावाच्च जानाति विशेषतः पश्यति च सामान्यतः, सर्वाश्च लब्धयो विशेषोपयुक्तस्य भवन्तीत्यतः पूर्वं जानाति पश्चाच्च पश्यति, अनेनचक्रमोपयोग आविष्कृतः, सचोत्पन्नदिव्यज्ञानस्त्रैलोक्यललामचूडामणिः सुरासुरनरेन्द्रैकपूज्यः संसारार्णवपारवर्तीविदितवेद्यः सन् किं कुर्यादित्याह-स हि ज्ञातज्ञेयः सुरासुरनरोपहितां पूजामुपलभ्य कृत्रिमामनित्यामसारां सोपाधिकां च 'प्रत्युपेक्ष्य' प्रयालीच्य हृषीकविजयजनितसुखनिःस्पृहतया तां नाकाङ्क्षति–नाभिलषतीति । किंच- 'इह' अस्मिन् मनुष्यलोके व्यवस्थितः सन् उत्पन्नज्ञानः प्राणिनामागतिं गतिंच संसारभ्रमणंतत्कारणं च ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया निराकरोति ॥ तन्निराकरणे च यत्स्यात्तदाह
मू. (१८४) अच्चेइ जाईमरणस्स वट्टमग्गं विक्खायरए, सव्वे सरा नियदृति, तक्काजत्य न विज्जइ, मई तत्थ न गाहिया, ओए, अप्पइट्ठाणस्स खेयन्ने, से नदीहे न हस्से न वट्टे न तंसे न चउरंसे न परिमंडले न किण्हे न नीले न लोहिए न हालिद्दे न सुकिल्ले न सुरभिगंधे नदुरभिगंधे। ___-न तित्ते न कडुए न कसाए न अंबिले न महुरे न कक्खडे न मउए न गरुए न लहुए न उण्हे न निद्धे न लुक्खे न काऊ न रुहे न संगे न इत्थी न पुरिसे न अनहा परिने सन्ने उवमा न विजए, अरूवी सत्ता, अपयस्स पयं नथि।
वृ. 'अत्येति' अतिक्रामति जातिश्च मरणंचजातिमरणं तस्य वट्टमग्गं'ति पन्थानं मार्ग उपादानंकर्मेतियावत्, तदत्येति-अशेषकर्मक्षयंविधत्ते,तत्क्षयाच किंगुणःस्यादित्याह-विविधम्अनेकप्रकारंप्रधानपुरुषार्थतयाऽऽरब्धशास्त्रार्थतयातपःसंयमानुष्ठानार्थत्वेन व्याख्यातो मोक्षःअशेषकर्मक्षयलक्षणो विशिष्टाकाशप्रदेशाख्यो वा तत्ररतोव्याख्यातरतः,आत्यन्तिकैकान्तिकानाबाधसुखक्षायिकज्ञानदर्शनसंपदुपेतोऽनन्तमपिकालं संतिष्ठते।।
-किम्भूत इतिचेत्, नतत्रशब्दानांप्रवृत्तिः,नचसाकाचिदवस्थाऽस्तिया शब्दरभिधीयेत इत्येतत्प्रतिपादयितुमाह-'सर्वे' निरवशेषाः 'स्वरा'ध्वनयस्तस्मानिवर्तन्ते, तद्वाच्यवाचकसम्बन्धे नप्रवर्त्तन्ते,तथाहि-शब्दाःप्रवर्त्तमानारूपरसगन्धस्पर्शानामन्यतमे विशेषेसङ्केतकालगृहीतेतत्तुल्ये वाप्रवर्तेरन्, न चैतत्तत्रशब्दादीनां प्रवृत्तिनिमित्तमस्ति, अतःशब्दानभिधेया मोक्षावस्थेतिन केवलं शब्दानभिधेया, उप्रेक्षणीयाऽपि न सम्भवतीत्याह
-सम्भवत्पदार्थविशेषास्तित्वाध्यवसायऊहस्तकः-एवमेवंचैतत्स्यात्, सच यत्र न विद्यते ततः शब्दानां कुतः प्रवृत्तिः स्यात् ?। किमिति तत्र ताभाव इति चेदाह-मननं मतिः-मनसो व्यापारः पदार्थचिन्ता सौत्पत्तिक्यादिका चतुर्विधाऽपि मतिस्तत्र न ग्राहिका, मोक्षावस्थायाः सकलविकल्पातीतत्वात्, तत्र च मोक्षे कर्मांशसमन्वितस्य गमनमाहोश्चिनिष्कर्मणः?, न तत्र कर्मसमन्वितस्य गमनमस्तीत्येतद्दर्शयितुमाह -
Jain Education International
For
For Private & Personal Use Only
www.jainelibrary.org