________________
२३६
आचाराङ्ग सूत्रम् 9/-1५/६/१८० तनिराकरणंचसर्वज्ञप्रवादंनिराकार्यंचतीर्थिकप्रवादमेभिस्त्रिभिः प्रकारैर्जानीयादित्याह-मननं मतिः-ज्ञानं ज्ञानावरणीयक्षयक्षयोपशमान्यतरसद्भावानन्तरमेव सहसा-तत्क्षणमेव मत्या प्रातिभबोधावध्यादिज्ञानेनपरिच्छिन्द्यात्सहवाज्ञानेनज्ञेयंसच्छोभनया मिथ्यात्वकलङ्काकरहितया मत्याऽवगच्छेत, स्वपरावभासकत्वान्मतेरिति, कदाचित्परव्याकरणेनाप्यवगच्छेत्परः-तीर्थकृतस्य तेनवाव्याकरणं-यथावस्थितार्थप्रज्ञापनम् आगमः परव्याकरणं तेन वाजानीयात, तथाऽप्यनवगमेऽन्येषामाचार्यादीनां अन्तिके श्रुत्वा यथावस्थितवस्तुसद्भावमवधारयेद् ।।
अवधार्य च किं कुर्यादित्याह
मू. (१८१)निद्देसंनाइवठूजा मेहावीसुपडिलेहियासव्वओसव्वप्पणासम्मंसमभिण्णाय, इह आरामो परिव्वएनिट्ठियट्ठी वीरे आगमेण सया परक्कमेजासि-त्तिबेमि।
वृ. निर्दिश्यत इति निर्देशः-तीर्थकराधुपदेशस्तं नातिवर्तेत 'मेघावी मर्यादावानिति । किंकृत्वा निर्देशं नातिवर्तेतेत्यत आह-सुष्टुप्रत्युपेक्ष्य हेयोपदेयतया तीर्थकवादान्सर्वज्ञवादंच 'सर्वतः सर्वैःप्रकारैर्द्रव्यक्षेत्रकालभावरूपैःसर्वात्मनासामान्यविशेषात्मकतयापदार्थान्पालोच्य सहसन्मत्यादित्रिकेण परिच्छिद्यसदाऽऽचार्यनिर्देशवर्ती तीर्थिकप्रवादनिराकरणं कुर्यात्, किंच कृत्वेत्यतआह-सम्यगेवस्वपरतीर्थिकवादान् ‘समभिज्ञाय बुद्धवा ततो निराकरण कुर्यात् । किं च - 'इह' अस्मिन् मनुष्यलोके आरमणमारामो रतिरित्यर्थः, स चारामः परमार्थचिन्तायामात्यन्तिकैकान्तिकरतिरूपःसंयमःतमासेवनपरिज्ञयापरिज्ञायआलीनो गुप्तश्च परिव्रजेत् संयमानुछाने विहरेत, किंभूत इत्याह-निष्ठितो-मोक्षस्तेनार्थी यदिवा निष्ठितः-परिसमाप्तः अर्थ;-प्रयोजनं यस्य स निष्ठितार्थः 'वीरः' कर्मविदारणसहिष्णुः सन् 'आगमेन' सर्वज्ञप्रणीताचारादिना 'सदा' सर्वकालं 'पराक्रमेथाः' कमरिपूनप्रतिमोक्षाध्वनिवागच्छेः । इत्यधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । किमर्थं पुनः पौनःपुन्येनोपदेशदानमित्याह - मू. (१८२) उड्ढं सोया अहे सोया, तिरियं सोया वियाहिया।
____एए सोया विअक्खाया, जेहिं संगति पासह॥ वृ.श्रोतांसि-काम्रवद्वाराणि तानिचप्रतिभवाभ्यासाद्विषयानुबन्धादीनि गृह्यन्ते, तत ऊध्र्वं श्रोतांसि-वैमानिकाङ्गनाऽभिलाषेच्छा वैमानिकसुखनिदानं वा, अधो भवनपतिसुखाभिलाषिता, तिर्यग्व्यन्तरमनुष्तिर्यग्विषयेच्छा, यदिवा प्रज्ञापकापेक्षयोगिरिशिखरप्राग्भारनितम्बप्रपातोदकादीनिअधोऽपिश्वभ्रनदीकूलगुहालयनादीनितिर्यगप्यारामसभाऽऽवसथादीनि प्राणिनांविषयोपभोगस्थानानि विविधमाहितानि-प्रयोगविनसाभ्यां स्वकर्मपरिणत्यावाजनितानि व्याहितानि।
एतानि च कासवद्वाराणीतिकृत्वा श्रोतांसव स्रोतांसि, एभिश्च त्रिभिः प्रकारैरप्यन्यैश्च पापोपादानहेतुभूतैर्यैः सङ्गं प्राणिनामासक्ति कानुषवापश्यत, इतिहेतो, तस्मात्कर्मानुषङ्गात् कारणादेतानि स्रोतांसीत्यतोऽपदिश्यते, आगमेन सदा पराक्रमेथा इति ॥किंच
मू. (१८३) आवटै तु पेहाए इत्य विरामिज वेयवी, विणइत्तु सोयं निक्खम्म एसमहं अकम्मा जाणइ पासइ पडिलेहाए नावकंखइइह आगइंगइं परिनाय। वृ.रागद्वेषकषाविषयावर्तकर्मबन्धावर्तवातुशब्दः पुनःशब्दार्थेभावावर्तपुनरुत्प्रेक्ष्य
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only