SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-१, उद्देशक:३ ३३९ अन्यान्यपि कर्मोपादानकारणानि भवेयुः, यत एवमादिकाःप्रत्यपाया भवन्तितस्मादसौ संयतो निर्ग्रन्थस्तथाप्रकारांसङ्घडिंपुरःसङ्घडिंपश्चात्सङ्घडिंवासङ्घडिंज्ञात्वा सङ्घडिप्रतिज्ञया नामिसंधारयेद् गमनाय' गन्तुंन पर्यालोचयेदित्यर्थ ॥तथा मू. (३५०)सेभिक्खूवार अन्नयरिंसंखडिंसुच्चानिसम्मसंपहावइउस्सुयमूएणअप्पाणेणं, धुवासंखडी, नो संचाएइतत्थ इयरेयरेहिं कुलेहिं सामुदाणियंएसियंवेसियंपिंडवायंपडिग्गाहित्ता आहारंआहारित्तए, माइट्ठाणंसंफासे, नोएवं करिज्जा । सेतत्यकालेणअनुपविसित्तातस्थियरेयरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवायं पडिगाहित्ता आहारं आहारिजा॥ १.सभिक्षुरन्यतरापुरःसङ्घडिंपश्चात्सङ्घडिंवाश्रुत्वाऽन्यतः स्वतो वा निशम्य' निश्चित्य कुतश्चिद्धेतोस्ततस्तदभिमुखं संप्रधावत्युत्सुकभूतेनात्मना-यथाममात्र भविष्यत्यद्भुतभूतंभोज्यं, यतस्तत्र 'ध्रुवा' निश्चिता सङ्खडिरस्ति, नो संचाएइ'त्तिनशक्नोति 'तत्र सङ्खडिग्रामे इतरेतरेभ्यः कुलेभ्यः सङ्खडिरहितेभ्यः 'सामुयाणियंतिभैक्षं, किम्मूतम्य-‘एषणीयम् आधाक-मादिदोषरहितं 'वेसियंतिकेवलकरजोहरणादिवेषाल्लब्धमुत्पादनादिदोषरहितम्, एवंभूतंपिण्डपातम्-आहारं परिगृह्याभ्यवहर्तुनशक्नोतीतिसम्बन्धः, तत्रचासौमातृस्थानंसंस्पृशेत्, तस्य मातृस्थानंसंभाव्येत, कथं? - यद्यपीतरकुलाहारप्रतिज्ञयागतो, नचासौतमभ्यवहर्तुमलंपूर्वोक्तया नीत्या, ततोऽसौ सङ्खिडिमेवगच्छेत्, एवंच मातृस्थानंतस्यसंभाव्येत, तस्मान्नैवंकुर्याद्-ऐहिकामुष्मिकापायभयात् सङ्खडिग्रामगमनं न विदध्यादिति ॥ यथा च कुर्यात्तथाऽऽह 'सः' भिक्षु तत्र' सङ्घडिनिवेशे कालेनानुप्रविश्य तत्रेतरेतरेभ्यो गृहेभ्यः उग्रकुलादिभ्यः “सामुदानिकं' समुदान-भिक्षा तत्रभवं सामुदानिकम् “एषणीयं' प्रासुकं 'वैषिकं' केवलवेषावाप्तं धात्रीपिण्डादिरहितं पिण्डपातं प्रतिगृह्याहारमाहारयेदिति । पुनरपि सङ्घडिविशेषमधिकृत्याह मू. (३५१) से भिक्खू वा २ सजंपुण जाणिज्जा गामंवा जाव रायहाणिं वा इमंसिखलु गामंसि वा जाव रायहाणिसिं वा संखडी सिया तंपि य गामं वा जाव रायहाणिं वा संखडिं संखडिपडियाए नो अभिसंधारिजागमणाए। केवली बूया आयाणमेयं आइन्नाऽवमाणंसंखडिं अनुपविस्समाणस्स-पाएण वा पाए अकंतपुब्वे भवइ, हत्येण वा हत्थे संचालियपुव्वे भवेइ, पाएण वा पाए आवडियपुव्वे भवइ, सीसेण वा सीसे संघट्टियपुवे भवइ, काएण वा काए संखोभियपुब्वे भवइ। दंडेण वा अट्टीणवामुट्ठीणवालेलुणावाकवालेणवाअभिहयपुव्वेणवाभवइ, सीओदएण वा उस्सित्तपुव्वे भवइ, रयसा वा परिघासियपुवे भवइ, अणेसणिज्जे वा परिभुत्तपुव्वे भवइ, अनेसि वा दिजमाणे पडिग्गाहियपुव्वे भवइ तम्हा से संजए नियंठे तहप्पगारं आइन्नावमा णं संखडिं संखडिपडियाए नो अभिसंधारिजा गमणाए। वृ.स भिक्षुर्यदिपुनरेवंभूतंग्रामादिकंजानीयात्, तद्यथा-ग्रामेवानगरेवायावद्राजधान्यां वासङ्घडिर्भविष्यति, तत्रच चरकादयोऽपरेवा भिक्षाचराः स्युरतस्तदपिग्रामादिकंसङ्खडिप्रतिज्ञया 'नाभिसन्धरयेद्भमनाय' न तत्र गमनं कुर्यादित्यर्थ ॥ तद्गताश्च दोषान् सूत्रेणैवाह-केवली ब्रूयायथैतदादानं-कर्मोपादानंवर्ततइतिदर्शयति-साच सङ्घडिआकीर्णा वाभवेत्-चरकादिमि सङ्खला अवमा हीनाशतस्योपस्कृतपञ्चशतोपस्थानादिति, तां चाकीर्णाभवमांचानुप्रविशतोऽमी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy