________________
आचाराङ्ग सूत्रम् २/२/३/-/४९९
तथा-स भिक्षु स्कन्धादौस्थण्डिले नोच्चारादि कुर्यादिति ॥ किञ्च स भिक्षुर्युत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा - अनन्तरितायां सचित्तायां पृथिव्यां तत्रोच्चारादि न कुर्यात्, शेषं सुगमं, नवरं 'कोलावासं 'ति धुणावासम् ॥ अपि च
मू. (५००) से भि० से जं० जाणे०-इह खलु गाहावई वा गाहावइपुत्ता वा कंदाणि वा जाव बीयाणि वा परिसाडिंसु वा परिसाडिंति वा परिसाडिस्संति वा अन्न० तह० नो उ० ।
- से भि० से जं० इह खलु गाहावई वा गा० पुत्ता वा सालीणि वा वीहीणि वा मुगाणि वा मासाणि वा कुलत्थाणि वा जवाणि वा जवजवाणि वा पइरिंसु वा पइरिति वा पइरिस्संति वा अन्नयरंसि वा तह० थंडि० नो उ० ।
-से भि० २ जं० आमोयाणि वा घासाणि वा मिलुयाणि वा विज्जुलयाणि वा खाणुयाणि वा कडयाणि वा पगडाणि वा दरीणि वा पदुग्गाणि वा समाणि वा २ अन्नयरंसि तह० नो उ० ॥ -सेभिक्खू० सेजं० पुण थंडिल्लं जाणिज्जा माणुसरंधणाणि वा महिसकरणाणि वा वसहक० अस्सक० कुक्कुडक० मक्कडक० हयक० लावयक० वट्टयक० तित्तिरक० कवोयक० कविंजलकरणाणि वा अन्नयरंसि वा तह० नो उ० ।
४२२
- से भि० से जं० जाणे० वेहाणसट्ठाणेसु वा गिद्धपट्टठा० वा तरुपडणट्ठाणेसु वा० मेरुपडणठा० विसभक्खणयठा० अगणिपडणट्ठा० अन्नयरंसि वा त० नो उ० ।
- से भि० से जं० आरामाणि वा उज्जाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणिवा सभाणि वा पवाणि वा अन्न० तह० नो उ० । स भिक्खू० से जं पुण जा० अट्टालयाणि वा चरियाणि वा दाराणि वा पगोपुराणि वा अन्त्रयरंसि वा तह० थं नो उ० ॥
-सेभि० से जं० जाणे० तिगाणि वा चउक्वाणि वा चच्चराणि वा चउम्मुहाणि वा अन्नयरंसि वा तह० नो उ ०।
- से भि० से जं० जाणे० इंगालदाहेसु खारदाहेसु वा मडयदाहेसु वा मडयथूभियासु वा मडयचेइएसु वा अन्नयरंसि वा तह थं० नो उ० ।
- से जं जाणे० नइयायतणेसु वा पंकाययणेसु वा ओघाययणेसु वा सेयणवहंसि वा अन्नयरंसि वा तह० थं० नो उ० ।
-सेभि० से जंजाणे ० नवियासुवा मट्टियखाणिआसु नवियासु गोप्पहेलियासु वा गवाणीसु वा खाणीसु वा अन्नयरंसि वा तह० थं० नो उ० ।
-से जं जा० डागवञ्चंसि वा सागव० मूलग० हत्थंकरवच्चंसि वा अन्नरंसि वा तह० नो
उ० वो०
-से भि० से जं असणवणंसि वा सणव० धायइव० केयइवणंसि वा अंबव० असोगव० नागव० पुन्नागव० चुल्लगव ०अन्नयरेसु तह० पत्तोवेएसु वा पुप्फोवेएसु वा फलोवेएसु वा बीओवेएसु वा हरिओवेएसु वा नो उ० वो० ॥
बृ. स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात् तद्यथा यत्र गृहपत्यादयः कन्दबीजादिपरिक्षेपणादिक्रियाः कालत्रयवर्त्तिनीः कुर्युस्तत्रैहिकामुष्मिकापायभयादुच्चारादि न कुर्यादिति ॥ तथा-यत्र च गृहपत्यादयः शाल्यादीन्युप्तवन्तो वपन्तिवप्स्यन्ति वा तत्राप्यच्चारादिन विदध्यादिति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International