SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, चूडा-२, सप्तैकक-३ ४२१ मू. (४९९)सेभि० उच्चारपासवणकिरियाएउब्बाहिज्जमाणेसयस्स पायपुंछणस्सअसईए तओ पच्छा साहम्मियं जाइज्जा ।।से भि० से जं० पु० थंडिल्लं जाणिजा असंडं० तह० थंडिलंसि नो उच्चारपासवणं वोसिरिज्जा। से भि० जंपुण थं० अप्पपाणं जाव संताणयंतह० थं० उञ्चा० वोसिरिजा । से भि० से जं० अस्सिंपडियाए एगं साहम्मियं समुद्दिस्स वा अस्सिं० बहवे साहम्मिया स० अस्सिं प० एगं साहम्मिणि स० अस्सिंप० बहवे साहम्मिणीओ स० अस्सिं० बहवे समण पगणिय २ समु पाणाइं४ जाव उद्देसियंचेएइ, तह० थंडिल्लंपुरिसंतरकडंजावबहियानीहडं वाअनी० अन्नयरंसि वा तहप्पगारंसि थं० उच्चारं नो वोसि०। सेभि० सेजं० बहवे समणमा० कि० व ०अतिही समुद्दिस्स पाणां भूयाइंजीवाइंसत्ताई जावउद्देसियंचेएइ, तह० थंडिलं पुरिसंतरगडंजाव बहियाअनीहडंअन्नयरंसिवातह० थंडिल्लंसि नो उञ्चारपासवण, अह पुण एवं जाणिज्जा-अपुरिसंतरगडं जाव बहिया नीहडं अन्नयरंसि वा तहप्पगारं० थं० उच्चार० वोसि०।। से० जं० अस्सिंपडियाए कयं वा कारियं वा पामिच्चियं वा छन्नं वा घटुं वा मटुं वा लित्तं वा संमटुं वा संपधूवियं वा अन्नयरंसि वा तह ० थंडि० नो उ० से भि० से जंपुण थं० जाणेजा, इह खलु गाहावई वा गाहा० पुत्ता वा कंदाणि वा जाव हरियाणि वा अंतराओ वा बाहिं नीहरंति बहियाओ वा अंतो साहरंति अन्नयरंसि वा तह० थं० नो उच्चा०॥से भि० से जंपुण० जाणेजा-खंधंसिवा पीढंसि वा मंचंसिवा मालंसिवा अट्टसि वा पासायंसि वा अन्नयरंसि वा० थं० नो उ०। से भि० से जंपुण० अनंतरहियाए पुढवीए ससिणिद्धाए पु० ससरक्खाए पु० मट्टियाए मक्कडाए चित्तमंताए सिलाए चित्तमंताए लेलुयाए कोलावासंसि वा दारुयंसिवाजीवपइट्ठियंसि वा जाव मक्कडासंताणयंसि अन्न तह० थं० नो उ० ॥ वृ.सभिक्षुःकदाचिदच्चारप्रश्रवणकर्तव्यतयोत्-प्राबल्येन बाध्यमानःस्वकीयपादपुञ्छनसमाध्यादावुच्चारादिकं कुर्यात्, स्वकीयस्य त्वभावेऽन्यं ‘साधर्मिकं साधुंयाचेत पूर्वप्रत्युपेक्षितं पादपुञ्छनकसमाध्यादिकमिति, तदनेनैतत्प्रतिपादितं भवति-वेगधारणं न कर्त्तव्यमिति। अपि च-स भिक्षुरुच्चारप्रश्रवणाशङ्कायां पूर्वमेव स्थण्डिलं गच्छेत्, तस्मिंश्च साण्डादिकेऽप्रासुकत्वादुच्चारादि न कुर्यादिति । किञ्च-अल्पाण्डादिके तु प्रासुके कार्यमिति । तथा स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा-एकं बहून् वा साधर्मिकान् समुद्दिश्य तत्प्रतिज्ञया कदाचित्कश्चित्स्थण्डिलं कुर्यात् तथा श्रवणादीन् प्रगणय्य वा कुर्यात्, तच्चैवंभूतं पुरुषान्तरस्वीकृतमस्वीकृतं वा मूलगुणदुष्टमुद्देशिकं स्थण्डिलमाश्रित्योच्चारादि न कुर्यादिति ।। किञ्च-स भिक्षुर्यावन्तिके स्थण्डिलेऽपुरुषान्तरस्वीकृते उच्चारादि न कुर्यात्, पुरुषान्तरस्वीकृते तु कुर्यादिति अपिच-स भिक्षुसाधुमुद्दिश्य क्रीतादावुत्तरगुणाशुद्धे स्थण्डिले उच्चारादिन कुर्यादिति ॥ किञ्च-स भिक्षुर्गृहपत्यादिना कन्दादिके स्थण्डिलान्निष्काश्यमाने तत्र वा निक्षिप्यमाणे नोच्चारादि कुर्यादिति। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy