SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ४२० आचाराङ्गसूत्रम् २/२/9/-/४९८ द्रव्यनिषीथं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं यद्रव्यं प्रच्छन्नं, क्षेत्रनिषीथं तु ब्रह्मलोकरिष्ठविमानपावर्तिन्यः कृष्णराजयो यस्मिन् वा क्षेत्रे तद्वयाख्यायते, कालनिषीथं कृष्णरजन्यो यत्र वा काले निषीथं व्याख्यायत इति, भावनिषीयं नोआगमत इदमेवाध्ययनम्, आगमैकदेशत्वात्, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम् मू. (१९८) से भिक्खू वा २ अभिकं० निसीहियं फासुयं गमणाए, से पुण निसीहियं जाणिज्जा-सअंडं तह० अफा० नो चेइस्सामि। से भिक्खू० अभिकंखेज्जा निसीहियं गमणाए, से पुण नि० अप्पपाणं अप्पबीयं जाव संताणयंतह निसीहियं फासुयं चेइस्सामि, एवं सिजागमेणं नेयव्वं जाव उदयप्पसूयाई। जेतत्य दुवग्गा तिवग्गा चउवग्गा पंचवग्गा वा अभिसंधारिति निसीहियं गमणाएते नो अन्नमन्नस्स कायं आलिंगिज वा विलिंगिज वा चुंबिज वा दंतेहिं वा नहेहिं वा अछिंदिज्ज वा वुच्०ि , एयं खलु० जं सव्वे हिं सहिए समिए सया सएज्जा, सेयमिणं मन्निज्जासि त्तिबेमि॥ वृ.स भावभिक्षुर्यदिवसतेरुपहतायाअन्यत्रनिषीधिकां-स्वाध्यायभूमिं गन्तुमभिकाङ्केत, तां च यदि साण्डा यावत्ससन्तानकां जानीयात्तततोऽप्रासुकत्वान्न परिगृहीयादिति । किञ्च-सभिक्षुरल्पाण्डादिकांगृह्णीयादिति।।एवमन्यान्यपि सूत्राणिशय्यावन्नेयानि यावद् यत्रोदकप्रसूतानि कन्दादीनि स्युस्तां न गृह्णीयादिति। तत्रगतानां विधिमधिकृत्याहयेतत्रसाधवोनषेधिकाभूमौ द्वित्राद्या गच्छेयुस्तेनान्योऽन्यस्य 'कार्य' शरीरमालिङ्गयेयुः-परस्परं गात्रसंस्पर्श न कुर्युरित्यर्थ, नापि 'विविधम्' अनेकप्रकारं यथामोहोदयो भवतितथा विलिङ्गेयुरिति, तथा कन्दर्पप्रधानावक्रसंयोगादिकाः क्रियानकुर्युरिति, एतत्तस्य भिक्षोः साम्यं यदसौ ‘सर्वार्थे' अशेषप्रयोजनैरामुष्मिकैः ‘सहितः' समन्वितः तथा 'समितः' पञ्चभि समितिभि 'सदा' यावदायुस्तावत्संयमानुष्ठाने यतेत, एतदेव च श्रेय इत्येव मन्यतेति ब्रवीमीति पूर्ववत्।। चूडा-२ सप्तैककः-२ समाप्तः -: चूडा-२ सप्तैककः-३ "उच्चार प्रश्रवण" :वृ.साम्प्रतं तृतीयः सप्तैककः समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरे निषीधिका प्रतिपादिता, तत्र च कथम्भूतायां भूमावुच्चारादि विधेयमिति, अस्य च नामनिष्पन्ने निक्षेपे उञ्चारप्रश्रवण इति नाम, तदस्य निरुक्त्यर्थं नियुक्तिकृदाहनि. [३२४] उच्चवइ सरीराओ उच्चारो पसवइत्ति पासवणं । तं कह आयरमाणस्स होइ सोहीन अइयारो॥ वृ.शरीरादुत्-प्राबल्येनच्यवते-अपयाति चरतीति वाउच्चारः-विष्ठा, तथाप्रकर्षणश्रवतीति प्रश्रवणम्-एकिका, तच्च कथमाचरतः साधोः शुद्धिर्भवति नातिचार इति? ।। उत्तरगाथया दर्शयितुमाहनि. [३२५] मुनिना छक्कायदयावरेण सुत्तभणियंमि ओगासे । उच्चारविउस्सग्गो कायव्वो अप्पमत्तेणं॥ वृ. 'साधुना' षड्जीवकायरक्षणोद्युक्तेन वक्ष्यमाणसूत्रोक्ते स्थण्डिले उच्चारप्रश्रवणे विधेये अप्रमत्तेनेति ॥ नियुक्त्यनुगमानन्तरं सूत्रानुगमे सूत्रं, तच्चेदम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy