SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ४१२ आचाराङ्ग सूत्रम् २/१/६/२/४८७ प्रवेशो निष्क्रमणं वा कार्यमिति॥किञ्च मू. (४८८) से भि० जाव समाणे सिया से परो आहट्ट अंतो पडिग्गहगंसि सीओदगं परिभाइत्ता नीहट्ट दलइज्जा, तहप्प० पडिग्गहगं परहत्थंसि वा परपायंसि वा अफासुयं जाव नो प०, से य आहञ्च पडिग्गहिए सिया खिप्पामेव उदगंसि साहरिज्जा, से पडिग्गहमायाए पाणं परिट्ठविज्जा, ससिणिद्धाए वा भूमीए नियमिज्जा। से० उदउल्लंवाससिणिद्धं वापडिग्गहनोआमजिज्ज वा २अह पु० विगओदएमेपडिग्गहए छिनसिणेहे तह० पडिग्गहं तओ० सं० आमजिज्ज वा जाव पयाविज्ज वा। से भि० गाहा० पविसिउकामे पडिग्गहमायाए गाहा० पिंड० पविसिज्ज वा नि०, एवं बहिया वियारभूमी विहारभूमी वा गामा० दूइजिज्जा, तिव्वदेसीयाए जहा बिइयाए वत्थेसणाए नवरं इत्थ पडिग्गहे, एयं खलु तस्स० जंसबढेहिं सहिए सया जएग्जासित्तिबेमि ॥ वृ. स भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविष्टः सन् पानकं याचेत, तस्य च स्यात्कदाचित्स परो गृहस्थोऽनाभोगेन प्रत्यनीकतया, तथाऽऽनुकम्पया विमर्षतया वा गृहान्तःमध्य एवापरस्मिन्पतद्ग्रहेस्वकीयेभाजनेआहृत्यशीतोदकं परिभाज्य' विभागीकृत्य 'नीहट्टत्ति निसार्य दद्यात्। स-साधुस्तथाप्रकारं शीतोदकं परहस्तगतं परपात्रगतं वाऽप्रासुक मिति मत्वा न प्रतिगृह्णीयात्, तद्यथाऽकामेन विमनस्केन वाप्रतिगृहीतंस्यात्ततः क्षिप्रमेवतस्यैवदातुरुदकभाजने प्रक्षिपेत्, अनिच्छतः कूपादौसमानजातीयोदके प्रतिष्ठापनविधिनाप्रतिष्ठापनंकुर्यात, तदभावेऽन्यत्र वाछायागर्तादौ प्रक्षिपेत्, सति चान्यस्मिन् भाजनेतत् सभाजनमेवनिरुपरोधिनि स्थाने मुञ्चेदिति तथा-सभिक्षुरुदकादिः पतद्ग्रहस्यामर्जनादिन कुर्यादीषच्छुष्कस्यतुकुर्यादिति पिण्डार्थ .. किञ्च-स भिक्षुः क्वचिद् गृहपतिकुलादौ गच्छन् सपतद्ग्रह एव गच्छेदित्यादि सुगमं यावदेतत्तस्य भिक्षोः सामग्यमिति ॥ चूडा-२ अध्ययनं-६ उद्देशकः-२ समाप्तः अध्ययन-६समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादिता शीलाझाचार्यविरचिता द्वीतीय श्रुतस्कन्धस्य षष्ठमध्ययनटीका परिसमाप्ता ___ -अध्ययन-७ अवग्रहप्रतिमाःवृ. उक्तं षष्ठमध्ययनमधुना सप्तममारभ्यते, अस्य चायममिसम्बन्धः- पिण्डशय्यावस्त्रपात्रादयोऽवग्रहमाश्रित्य भवन्तीत्यतोऽसावेव कतिविधो भवतीत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयं-यथा साधुना विशुद्धोऽवग्रहो ग्राह्य इति, नामनिष्पन्ने तु निक्षेपेऽवग्रहप्रतिमेति नाम, तत्रावग्रहस्य नामस्थापने क्षुण्णत्वादनाध्त्य द्रव्यादिचतुर्विधं निक्षेपं दर्शयितुकामो नियुक्तिकार आहनि. [३१९] दवे खित्ते काले भावेऽविय उग्गहो चउद्घाउ। देविंद १ रायउग्गह २ गिहवइ ३ सागरिय ४ साहम्मी॥ Jain Education International For Pri For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy