________________
श्रुतस्कन्धः-१, अध्ययनं-६, उद्देशक)
२४३
इति, तथा पास भूयं च'त्ति पश्य-अवधारय मूकं मन्मनभाषिणं वा, गर्भदोषदेव जातं तदुत्तरकालंच, पञ्चषष्टिर्मुखे रोगाः सप्तस्वातयतनेषु जायन्ते, तत्रायतनानि ओष्ठौ दन्तमूलानि दन्ता जिह्वा तालुकण्ठः सर्वाणिचेति, तत्राष्टावोष्ठयोः पञ्चदश दन्तमूलेष्टष्टौ दन्तेषु पञ्चजिह्वायां नव तालुनि सप्तदश कण्ठे त्रयः सर्वेवायतनेष्विति, 'सूणियं च'त्ति शूनत्वं-श्वयथुर्वातपित्तश्लोष्मसन्निपातरक्ताभिघातजोऽयं षेढेति, उक्तंच॥१॥ "शोफः स्यात् षड्विधो धोरो, दोषैरुत्सेधलक्षणः।
व्यस्तैः समस्तैश्चापीह, तथा रक्ताभिधातजः" इति, तथा गिलासणि ति भस्मकोव्याधिः,सचवातपित्तोत्कटतया श्लेष्मन्यूनतयोपजायत इति, तथा वेवइंति वातसमुत्थः शरीरावयवानां कम्प इति, उक्तंच॥१॥ "प्रकामं वेपते यस्तु, कम्पमानश्च गच्छति।
कलापखअंतं विद्यान्मुक्तसन्धिनिबन्धनम्" इति, तथा 'पीढेसप् िच'त्ति जन्तुर्गर्भदोषात् पीढसर्पित्वेनोत्पद्यते, जातो वा कर्मदोषाद्भवति, स किलपाणिगृहीतकाष्ठः प्रसर्पतीति, तथा 'सिलिवयं'ति श्लीपदं-पादादौ काठिन्यं, तद्यथा-प्रकुपितवातपित्तश्लेष्माणोऽधः प्रपन्नावकणा रुजवास्ववतिष्ठमानाःकालान्तरेण पादमाश्रित्य शनैः शनैः शोफमुपजनयन्ति तच्छलीपमित्याचक्षते॥१॥ __ "पुराणोदकभूमिष्ठाः, सर्वर्तुषुच शीतलाः।
ये देशास्तेषु जायन्ते, श्लीपदानि विशेषतः ॥२॥ पादयोर्हस्तयोश्चापि, श्लीपदंजायते नृणाम् ।
कर्णोष्ठनाशास्वपिच, केछिदिच्छन्ति तद्विदः" तथा 'महुमेहणि ति मधुमेहो-बस्तिरोगः स विद्यते यस्यासौ मधुमेही, मधुतुल्यप्रनाव वानित्यर्थः, तत्र प्रमेहाणां विंशतिर्मेदाः, स्तत्रास्यासाध्यत्वेनोपन्यासः, तत्र सर्व एव प्रमेहाः प्रायशः सर्वदोषोत्थास्तथापि वाताद्युत्कटभेदाविंशतिर्भदा भवन्ति, तत्र कफाश षट् पित्तात् वातजाश्चत्वार इति, सर्वेऽपि चैतेऽसाध्यावस्थायां मधुमेहत्वमुपयान्तीति, उक्तंच॥१॥ सर्वएव प्रमेहास्तुकालेनाप्रतिकारिणः।
मधुमेहत्वमायान्ति, तदाऽसाध्या भवन्ति ते" (इति)। मू. (१८९) सोलस एएरोगा अक्खाया अणुपुव्वसो।
अहणंफुसंति आयंका, फास य असमंजसा ।। वृ.तदेवंषोडशाप्येते-अनन्तरोक्ताः रोगा' व्याधयोव्याख्याताः अनुपूर्वशो' अनुक्रमेण 'अथ' अनन्तरं' 'ण' इतिवाक्यालङ्कारे 'स्पृशन्ति' अभिभवन्ति 'आतङ्का' आशुजीवितापहारिणः शूलादयो व्याधिविशेषाः ‘स्पश्चि' गाढप्रहारादिजनिता दुःखविशेषाः 'असमञ्जसाः' क्रमयोगपद्यनिमित्तानिमित्तोत्पन्नाः स्पृशन्तीतिसम्बन्धः ।नरोगातडैरेव केवलैर्मुच्यते, अन्यदपि यत् संसारिणोऽधिकंस्यात्तदाह-तेषांकर्मगुरूणां गृहवासासक्तमनसामसमञ्जसरोगैः क्लेशितानां 'मरणं प्राणत्यागलक्षणं
'संप्रेक्ष्य' पर्यालोच्य पुनरुपपातं च्यवनं च देवानां कर्मोदयात् सञ्चितं ज्ञात्वा तद्विधेयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org