SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ २४४ आचारागसूत्रम् 9/-/६/१/१८९ येन गण्डादिरोगाणां मरणोपपातयोश्चात्यन्तिकोऽभावो भवति, किं च-कर्मणां मिथ्यात्वाविरतिप्रमादकषाययोगाहितानामबाधोत्तरकालमुदयावस्थायं परिपाकं च 'सम्यप्रेक्ष्य' शारीरमानसदुःखोत्पादकं पर्यालोच्य तदुच्छित्तये यतितव्यं ।। स च करुणं स्तनन्तीत्यादिना ग्रन्थेनोपपातच्यवनावसानेनावेदितोऽपि पुनरपि तद्गरीयस्त्वख्यापनाय प्राणिनां संसारे निर्वेदवैराग्योत्पत्त्यर्थमभिधित्सुकाम आह मू. (१९०) मरणं तेसिंसंपेहाए उववायंचवणं नचा परियागंच संपेहाए तं सुणेह जहा तहा संति पाणा अंधा तमसि वियाहिया, तामेव सइंअसइंअइअच्च उच्चावयफासे पडिसंवेएइ, बुद्धेहिं एयंपवेइयं-संतिपाणा वासगारसगा उदए उदएचराआगासगामिणोपाणापाणे किलेसंति, पास लोए महब्भयं। वृ.'त' कर्मविपाकंयथावस्थितंतथैवममावेदयतःश्रृणुत यूयं, तद्यथा-नारकतिर्यङ्नरामरलक्षणाश्चतस्रो गतयः, तत्र नरकगतौ चत्वारो योनिलक्षाः पञ्चविंशतिकुलकोटिलक्षाः त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टा स्थितिः वेदनाश्च परमाधार्मिकपरस्परोदीरितस्वाभाविकदुःखानां नारकाणांयाभवन्तिता वाचामगोचराः, यद्यपिलेशतश्चिकथयिषोरभिधेयविषयं नवागवतरति तथाऽपि कर्मविपाकावेदनेन प्राणिनां वैराग्यं यथा स्यादित्येवमर्थं श्लोकैरव किश्चिदभिधीयते॥१॥"श्रवणलवनं नेत्रोद्धारं करक्रमपाटनं, हदयदहनं नासाच्छेदं प्रतिक्षणदारुणम्। कटविदहनं तीक्ष्णापातत्रिशूलविभेदनं, दहनवदनैः कङ्कोरैः समन्तविभक्षणम् ॥२॥ तीक्ष्णैरसिभिर्दीप्तैः कुन्तैर्विषमैः परश्वधैश्वकैः। परशुत्रिशूलमुद्गरतोमरवासीमुषण्ढीभिः ॥३॥ सम्भिन्नतालुशिरस श्छिन्नभुजाश्छिन्नकर्णनासौष्ठाः । भिन्नहृदयोररान्ना भिन्नाक्षिपुटाः सुदुःखार्ताः ॥४॥ निपतन्त उत्पतन्तो विचेष्टमाना महीतले दीनाः। नेक्षन्ते त्रातारं नैरयिकाः कर्मपटलान्धाः छिद्यन्ते कृपणाः कृतान्तपरशोस्तीक्ष्णेन धारासिना, क्रन्दन्तो विषवीचि (वच्छ्व)भिः परिवृताः संभक्षणव्यापृतैः। पाट्यन्तेक्रकचेन दारुवदसितिप्रच्छिन्नबाहुद्वयाः, कुम्भीषुत्रपुपानदग्धतनवो मूषासुचान्तर्गताः भृज्यन्ते ज्वलदम्बरीषहुतभुग्ज्वालाभिराराविणो, दीप्ताङ्गारनिभेषु वज्रभवनेष्वङ्गारकेषुत्थिताः। दह्यन्ते विकृतोध्वबाहुवदनाः क्रन्दन्त आर्तस्वनाः, पश्यन्तः कृपणा दिशो विशरणास्त्राणाय को नो भवेत् ?" इत्यादि । तथा तिर्यग्गतौ पृथिवीकायजन्तूनां सप्त योनिलक्षा द्वादश कुलकोटिलक्षाः स्वकायपरकायशस्त्राणि शीतोष्णादिका वेदनाः, तथाऽप्कायस्यापि सप्त योनिलक्षाः सप्त च कुलकोटिलक्षाः वेदनाअपिनानारूपाएव,तथा तेजस्कायस्यसप्त योनिलक्षाःत्रयःकुलकोटीलक्षाः पूर्ववद्वेदनादिकं, वायोरपिसप्तयोनिलक्षाः सप्तचकुलकोटीलक्षाःवेदनाअपिशीतोष्णादिजनिता www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy