SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २६७ श्रुतस्कन्धः-१, अध्ययनं-८, उपोद्घातः नि. [२५३] असमणुनस्स विमुक्खो पढमे बिइए अकप्पियवमिक्खो। पडिसेहणाय रुट्ठस्सचेव सब्मावकहणाय।। नि. [२५४] तइयंमि अंगचिट्ठाभासिय आसंकिए य कहणा य । सेसेसु अहीगारो उवगरणसरीरमुक्खेसु॥ नि. [२५५] उद्देसंमि चउत्थे वेहाणसगिद्धपिट्ठमरणंच। पंचमए गेलनं भत्तपरिन्नाय बोद्धव्वा॥ नि. [२५६] छटुंमि उ एगत्तं इंगिणिमरणंच होइबोद्धव्वं । सत्तमए पडिमाओ पायवगमणंच नायव्वं ॥ नि. [२५७] अणुपुब्विविहारीणं भत्तपरित्राय इंगिणीमरणं । पायवगमणंच तहा अहिगारोहोइ अट्ठमए। वृ.अत्राद्योद्देशकेऽयमधिकारः,तद्यथा-असमनुज्ञानामसमनोज्ञानांवात्रयाणांत्रिषष्ट्यधिकानांप्रावादुकशतानांविमोक्षः-परित्यागः कार्यः, तथातदाहारोपधिशय्यातष्टिपरित्यागश्च, पार्श्वस्थादयःपुनश्चारित्रतपोविनयेष्वसमनोज्ञाः, यथाच्छन्दास्तुपञ्चस्वपिज्ञानाचारादिष्वसमनोज्ञास्तेषांयथायोगत्यागोविधेय इति १॥ द्वितीयेतुअकल्पिकस्य-आधाकम्मदिविमोक्षः-परित्यागः कार्यो, यदिवाऽऽधाकर्मणा कश्चिनिमन्त्रयेत्, ततः प्रतिषेधो विधेयः, तत्प्रतिषेधे घ रुष्टस्य सतः सिद्धान्तसद्मावः कयनीयो यथैवम्भूतं दानं तवममच न गुणायेति २। तृतीयेतूद्देशकेऽयमर्थाधिकारः, तद्यथागोचरगतस्ययतेःशीतादिना कम्मपनादिकायामङ्गचेष्टायां सत्यां गृहस्थस्येयमारेका स्याद्यथा-ग्रामधÉरुद्बाध्यमानस्य श्रृंगारभावावेशादस्य यतेः कम्पनमित्येवं भाषिते आशङ्कितेवा तदाशङ्काव्युदासाय यथावस्थितार्थकथना क्रियत इति ३शेषेषुतूद्देशकेषुपञ्चस्वयमर्थाधिकारः, तद्यथा-उपकरणशरीराणां विमोक्षः-परित्यागस्तद्विषयः समासतोव्यासतस्तूच्यतेचतुर्थोद्देशकेत्वयमर्थाधिकारः, तद्यथा-वैहानसम्-उद्बन्धनंगार्द्धपृष्ठम्अपरमांसादिर्हृदयन्यासाद्गृद्धादिनाऽऽत्मव्यापादनम्, एतत् प्रकारद्वयं मरणं वाच्यं ४ । -पञ्चमकेतुग्लानता भक्तपरिज्ञाचबोद्धव्यापाषष्ठेत्वेकत्वम्-एकत्वभावनातथेगित्तमरणं च बोद्धव्यं ६ । सप्तमकेषु प्रतिमाः-भिक्षुप्रतिमा मासादिका वाच्याः, तथा पादपोपगमनं च ज्ञातव्यमिति७।अष्टमकेत्वयमाधिकारः, स्तद्यथा-अनुपूर्वविहारिणां-प्रतिपालितदीर्घसंयमानां शास्त्रार्थग्रहणप्रतिपादनोत्तरकालमवसीदत्संयमाध्ययनाध्यापनक्रियाणां निष्पादितशिष्याणामुसर्गतः द्वादशसंवत्सरसंलेखनाक्रमसंलिखितदेहानां भक्तपरिजेङ्गित मरणं पापपोपगमनं वा यथा भवति यथोच्यत इति गाथापञ्चकसमासार्थो, व्यासार्थस्तु प्रत्युद्देशकं वक्ष्यते । निक्षेपस्तु त्रिधा ओघनिप्पन्नोनामनिष्पन्नः सूत्रालापकनिष्पनश्चेति,तत्रौघनिष्पने निक्षेपेऽध्ययनं, नामनिष्पने तुविमोक्ष इति नाम, तत्र विमोक्षस्य निक्षेपं चिकीर्षुः नियुक्तिकार आहनि. [२५९] नामंठवणविमुक्खो दव्वे खित्तेय काल भावेय। एसो उविमुक्खस्सा निक्लेवोछविहो होइ। वृ. द्रव्यविमोक्षो वैधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तुज्ञशरीरभव्यशरीरव्यतिरिक्तोनिगडादिकेषुविषयभूतेषुयोविमोक्षःसद्रव्यविमोक्षः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy