SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ २०२ आचाराङ्ग सूत्रम् १/-/४/४/१५३ मू. (१५३) जे खलु भो! वीरा ते समिया सहिया सयाजया संघडदंसिणो आओवरया अहातहलोयंउवेहमाणापाईणंपडिणंदाहिणंउईणंइय सच्चंसिपरि (चिए) चिडिंसु, साहिस्सामो नाणं वीराणं समियाणं सहियाणं सयाजयाणं संघडदंसीणं आओवरयाणं अहातहं लोयं समुवेहमाणाणं किमत्थि उवाही?, पासगस्सन विजइ नत्थि-त्तिबेमि ॥ वृ. यदिवा उक्तः सम्यग्वादो निरवद्यं तपश्चारित्रंच, अधुना तत्फलमुच्यते -“जे खलु' त्यादि, खलुशब्दो वाक्यालङ्कारे, ये केचनातीतानागतवर्तमानाः 'भो' इत्यामन्त्रणे 'वीराः' कर्मविदारणसहिष्णवः समिताः समितिभिः सहिता ज्ञानादिभिः सदा यताः सत्संयमेन "त्तिनिरन्तरदर्शिनः शुभाशुभस्य आत्मोपरताः पापकर्मभ्यो यथा तथा अवस्थितं 'लोकं' चतुर्दसरज्वात्मकंकर्मलोकंवोपेक्षमाणाः-पश्यन्तःसर्वासुप्रच्यादिषुदिक्षुव्यवस्थिताइत्येवंप्रकाराः 'सत्य'मिति ऋतं तपः संयमो वा तत्र परिचिते-स्थिरे तस्थुः-स्थितवन्तः, उपलक्षणार्थत्वात् त्रिकालविषयता द्रष्टव्या, तत्रातीतेकाले अनन्ताअपिसत्येतस्थुः वर्तमाने पञ्चदशसु कर्मभूमिषु सङ्ख्येयास्तिष्ठन्ति अनागते अनन्ता अपि स्थास्यन्ति, तेषां चातीतानगतवर्तमानानां सत्यवतां यज्ज्ञानं योऽभिप्रायःतदहं कथयिष्मामि भवतां श्रृणुत यूयं, किम्भूतानां तेषां ? 'वीराणा'मित्यादीनि विशेषणानिगतार्थानि, किम्भूतंज्ञानामितिचेदाह-किंप्रश्ने अस्ति' विद्यते?, कोऽसौ ? - “उपाधिः' कर्मजनितं विशेषणं, तद्यथा-नारकस्तिर्यग्योनः सुखी दुःखी सुभगो दुर्भगः प्रयाप्तकोऽपर्याप्तक इत्यादि, आहोस्विन्न विद्यत इति परमतमाशङ्कय त ऊचुः'पश्यकस्य' सम्यग्वादिकमर्थं पूर्वोपात्तं पश्यतीतिपश्यःसएव पश्यकस्तस्य कर्मजनितोपाधिर्न विद्यते, इत्येतदनुसारेणहमपि ब्रवीमि न स्वमनीषिकयेति गतः सूत्रानुगमः,॥ अध्ययनं-४ उद्देशक-४ समाप्त अध्ययनं-४समाप्तम् मुनि दीपरल सागरेण संशोधिता सम्पादिता शिलाशाचार्यविरचित्ता प्रथम श्रुतस्कन्धे चतुर्थ अध्ययनटीका परि समाप्त ॥ (अध्ययनं-५-लोकसार) वृ.उक्तंचतुर्थमध्ययनं, साम्प्रतंपञ्चममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने सम्यकत्वंप्रतिपादितंतदन्तर्गतंचज्ञानं, तदुभयस्यचचारित्रफलत्वात्तस्यैवचप्रधानमोक्षाङ्गतया लोकसारत्वात्तत्प्रतिपादनार्थमिदमुपक्रम्यतइत्यनेनसम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणिभवन्ति, तत्रोपक्रमेऽधिकारो द्वेधा, तत्राप्यध्यनार्थाधिकारोऽभिहितः, उद्देशार्थाधिकारंतु नियुक्तिकारः प्रतिपिपादयिसुराहनि. [२३६] हिंसगविसयारंभग एगचरुत्तिन मुणी पढमगंमि। विरओ मुनित्ति बिइए अविरयवाई परिग्गहिओ। नि. [२३७] तइए एसो अपरिग्गहो य निम्विन्नकामभोगोय। अव्वत्तस्सेगचरस्स पञ्चवाया चउत्थंमि॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy