SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ आचाराङ्ग सूत्रम् १/-19/4/४० मू. (४०) तं नो करिस्सामि समुट्ठाए, मत्ता मइणं, अभयं विदित्ता, तं जे नो करए, एसोवरए, एत्योवरए, एसअनगारेत्ति पवुच्चई।। वृ. अस्य चानन्तपरम्परादिसूत्रैः सम्बन्धः प्राग्वद्वाच्यः, उक्तं प्राक् ‘सातान्वेषिणो हि वनस्पतिजन्तूनां दुःखमुदीरयन्ति, ततश्च तन्मूलमेव दुःखगहने संसारसागरे भ्रम्यन्ति सत्त्वाः' इत्येवंविदितकटुकविपाकः समस्तवनस्पतिसत्त्वविषयविमर्दनिवृत्तिमात्यन्तिकीमात्मपिदर्शयन्नाह'तत् वनस्पतीनांदुःखमहंध्रप्रत्यपायोनकरिष्ये, यदिवातद्दुःखोत्पत्तिनिमित्तभूतंवनस्पतावारम्भछेदनभेदनादिरूपंनोकरिष्ये मनोवाक्कायैः, तथाऽपरैर्नकारयिष्ये, तथा कुर्वतश्चान्यानानुमंस्ये, किं कृत्वेति दर्शयति-सर्वज्ञोपदिष्टमार्गानुसृत्या सम्यक्प्रव्रज्योत्थानेनोत्थाय समुत्थाय, प्रव्रज्यां प्रतिपद्येत्यर्थः,तदेवंवर्जितसकलसावद्यारम्भकलापःसंस्तद्वनस्पतिदुःखंतदारम्भंवानोकरिष्यामीति, अनेन च संयमक्रिया दर्शिता, नच क्रियातएव मोक्षावाप्तिः, किंतर्हि ?, ज्ञानक्रियाभ्यां, तदुक्तम्॥१॥ "नाणं किरियारहियं किरियामेत्तं य दोऽविएगन्ता । नसमत्था दाउंजे जम्ममरणदुक्खदाहाई॥" यत एवमतो विशिष्टमोक्षकारणभूतज्ञानप्रतिपिपादयिषयाऽऽह - 'मत्ता मइम' मत्वाज्ञात्वा अवबुध्य यथावत् जीवान्, मतिरस्यास्तीति मतिमान् मतिमानेवोपदेशा) भवतीत्यतस्तद्वारेणैवशिष्यामन्त्रणंहेमतिमान्! प्रव्रज्यांप्रतिपद्यजीवादिपदार्थांश्च ज्ञात्वामोक्षमवान्पोतीति, सम्यग्ज्ञानपूर्विकाहि क्रियाफलवतीति दर्शितं भवति।पुनरत्रैवाह-'अभयं विदित्ता' अविद्यमानं भयमस्मिन्सत्वानामित्यभयः-संयम;, स च सप्तदशविधानस्तं चाभयं-सर्वभूतपरिपालनात्मकं संसारसागरानिर्वाहकं विदित्वा वनस्पत्यारम्भानिवृत्तिर्विधेयेति । एतदेव दर्शयितुमाह - 'तं जे नो करए' इत्यादि, 'तं' वनस्पत्यारम्भ' 'यो' विदिततदारम्भकटुकविपाकः नो कुर्यात, तस्य प्रतिविशिष्टेटफलावाप्तिर्नान्यस्यान्धमूढ्या प्रवर्त्तमानस्य,अभिलषितविप्रकृष्टस्थानप्राप्तिप्रवृत्तान्धक्रियाव्याघातवदितिमन्तव्यं, ज्ञानमपिक्रियाहीनंनमोक्षाय, गृहान्तर्दह्यमाननिनक्षुपगुचक्षुर्तानवदिति, एवंज्ञात्वाऽभ्युपेत्य चतत्परिहारः कर्तव्यइतिदर्शितं भवति।एवं यः सम्यग्ज्ञानपूर्विकां निवृत्तिं करोति स एव समस्तारम्मनिवृत्त इति दर्शयति ‘एसोवरए'त्तिएष एव सर्वस्मादारम्भावनस्पतिविषयादुपरतोयोयथावत्ज्ञात्वाऽऽरम्भ न करोतीति, सपुनरेवंविधनिवृत्तिमाक्किं शाक्यादिष्वपि सम्भवत्युतेहैव प्रवचन इति दर्शयति'एत्थोवरएत्ति एतस्मिन्नेव जैनेन्द्रे प्रवचने परमार्थत उपरतो नान्यत्र, यथाप्रतिज्ञातनिरवद्यानुष्ठायित्वादुपरतव्यपदेशभाग् भवति न शेषाः शाक्यादयः, तद्विपरीतत्वाद्, एष एव च सम्पूर्णानगारव्यपदेशमश्रुतेइति दर्शयति- 'एसअणगारेत्तिपवुच्चई “एषः' अतिक्रान्तसूत्रार्थव्यवस्थितोऽविद्यमानागारोऽनगारःप्रकर्षेण उच्यतेप्रोच्यते इति, किंकृतःप्रकर्षः?,अनगारव्यपदेशकारणभूतगुणकलापसम्भन्दकृतःप्रकर्षः, इतिशब्दोऽनगारव्यपदेश-कारणपरिसमाप्तिद्योती, एतावदनगारलक्षणंनान्यदिति,येपुनःप्रोज्झितपारमार्थिकानगारगुणाःशब्दादीन्विषयानङ्गीकृत्य प्रवर्तन्तेतेतुनापेक्षन्तेवनस्पतीन्जीवान्, यतोभूयांसःशब्दादयोगुणा वनस्पतिभ्यएवनिष्पद्यन्ते, शब्दादिगुणेष्वेव वर्तमाना रागद्वेषविषमविषविघूर्णमानलोललोचना नरकादिचतुर्विधगत्यन्तःपातिनो बोद्धव्याः, तदन्तःपातिन एव चशब्दादिविष-याभिष्वङ्गिणो भवन्तीति॥ अस्यार्थस्य प्रसिद्धये गतप्रत्यागतलक्षणमितरेतरावधारणफलं सूत्रमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy