SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३८८ आचाराङ्ग सूत्रम् २/१/३/१/४५३ मग्गओदुरूहिजा नोनावाओमज्झओ दुरूहिज्जा नो बाहाओ पगिज्झिय र अंगुलियाए उद्दिसिय २ ओणमिय २ उन्नमिय २ निज्झाइजा । सेणं परो नावागओ नावागयं वइज्जा-आउसंतो! समा एयंतातुर्मनावं उक्कसाहिजा वा वुक्कसाहि वा खिवाहि वा रज्जूयाए वा गहाय आकासाहि, नो से तंपरिन्नं परिजाणिज्जा, तुसिणीओ उवेहिज्जा । सेणं परो नावागओ नावाग० वइ०-आउसं० नो संचाएसि तुमं नावं उक्कसित्तए वा ३ रज्जूयाए वा गहाय आकसित्तए वा आहर एयं नावाए रज्जूयं सयंचेवणं वयं नावं उक्कसिस्सामो वा जाव रज्जूए वा गहाय आकसिस्सामो, नो से तं प० तुसि०। से णं प० आउसं एअंता तुमं नावं आलित्तेण वा पीढएण वा वंसेण वा बलएण वा अवलुएण वा वाहेहि, नो से तंप० तुसि०। से णं परो० एयंता तुमं नावाए उदयं हत्येण वा पाएण वा मत्तेण वा पडिग्गहेण वा नावाउस्सिंचणेण वा उस्सिंचाहि, नो से तं० सेणं परो० समणा! एयं तुम नावाए उत्तिंगं हत्थेण वा पाएण वा बाहुणा वा ऊरुणा वा उदरेण वा सीसेण वा काएण वा उस्सिंचणेण वा चेलेण वा मट्टियाए वा कुसपत्तएण वा कुदिएण वा पिहेहि, नो से तं०। से भिक्खू वा २ नावाए उत्तिंगेण उदयं सवमाणं पेहाए उवरुवरि नावं कज्जलावेमाणिं पेहाए नो परं उवसंकमित्तु एवं बूया-आउसंतो! गाहावइ एयंते नावाए उदयंउत्तिंगेण आसवइ उवरुवरि नावा वा कज्जलावेइ, एयप्पगारं मणं वा वायं वा नो पुरओ कटु विहरिजा अप्पुस्सुए अबहिल्लेसे एगंतगएण अप्पाणं विउसेज्जा समाहीए, तओ सं० नावासंतारिमे व्यउदए आहारियं रीइज्जा, एयं खलु सया जइज्जासि त्तिबेमि॥ वृ. स्पष्टं, नवरं नोनावोऽग्रभागमारुहेत् निर्यामकोपद्रवसम्भवात्, नावारोहिणां वा पुरतो नारोहेत्, पवर्तनाधिकरणसम्भवात्, तत्रस्थश्च नौव्यापारं नापरेण चोदितः कुर्यात्, नाप्यन्यं कारयेदिति । 'उत्तिंग'ति रन्ध्र 'कन्जलावेमाणं'ति प्लाव्यमानम् 'अप्पुस्सुए'त्ति अविमनस्कः शरीरोपकरणादौ मूर्छामकुर्वन् तस्मिंश्चोदके नावं गच्छन् ‘अहारिय' मिति यथाऽऽर्यं भवति तथा गच्छेद्, विशिष्टाध्यवसायो यायादित्यर्थ, एतत्तस्य भिक्षोः सामग्यमिति ॥ चूडा-१ अध्ययनं-३ उद्देशकः-१ समाप्तः - घूडा-१ अध्ययन-३ उद्देशकः-२:उक्तः प्रथमोद्देशकोऽधुना द्वितीयः समारभ्यते, अस्यचायमभिसम्बन्धः-इहानन्तरोद्देशके नाविव्यवस्थितस्य विधिरभिहितस्तदिहापिस एवाभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् मू. (४५४) सेणं परो नावा० आउसंतो! समणा एयंता तुंउत्तगंवा जाव चम्मछेयणगं वा गिण्हाहि, एयाणि तुमं विरूवरूवाणि सत्थजायाणि धारेहि, एयंता तुमंदारगंवा पन्जेहि, नो सेतं०॥ वृ. सः 'परः' गृहस्थादिनावि व्यवस्थितस्तत्स्थमेव साधुमेव ब्रूयात्, तद्यथा-आयुष्मन् ! श्रमण ! एतन्मदीयं तावच्छत्रकादि गृहाण, तथैतानि 'शस्त्रजातानि' आयुधविशेषान् धारय, तथा दारकाधुदकं पायय, इत्येतां परिज्ञां' प्रार्थनां परस्य न श्रृणुयादिति॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy