________________
३८७
श्रुतस्कन्धः - २, चूडा-१, अध्ययनं-३, उद्देशक: चान्येष्वार्यजनपदेषु न तेषु म्लेच्छस्थानेषु विहरिष्यामीति गमनं न प्रतिपद्येत, किमिति?
यतः केवली ब्रूयात्कर्मोपादानमेतत्, संयमात्मविराधनातः, तत्रात्मविराधने संयमविराधनाऽपिसंभवतीत्यात्मविराधनां दर्शयति-'ते' म्लेच्छाः ‘णम्' इति वाक्यालङ्कारे एवमूचुः तद्यथा-अयं स्तेनः, अयमुपचरकः-चरोऽयं तस्मादस्मच्छत्रुग्रामादागत इतिकृत्वा वाचाऽऽक्रोशयेयुः, तथा दण्डेनताडयेयुःयावज्जीविताद्वयपरोपयेयुः, तथा वस्त्रादि 'आच्छिन्धुः' अपहरेयुः, ततस्तं साधुं निर्धाटयेयुरिति । अथ साधूनां पूर्वोपदिष्टमेत प्रतिज्ञादिकं यत्तथाभूतेषु म्लेच्छस्थानेषु गमनार्थं न प्रतिपद्यते, ततस्तानि परिहरन् संयत एव ग्रामान्तरं गच्छेदिति ॥ तथा
मू. (४५०) से भिक्खू० दूइज्जमाणे अंतरा से अरायाणि वा गणरायाणि वा जुवरायाणि वा दोरज्जाणिवा वेरज्जाणिवा विरुद्धरज्जाणिवा सइलाढेविहाराए संथ० जण० नो विहारवडियाए० केवली बूया आयाणमेयं, तेण वाला तं चेव जाव गमणाए तओ स०. गा० दू०॥
वृ. कण्ठयं, नवरम् 'अराजानि' यत्र राजामृतः ‘युवराजानि' यत्र नाद्यापि राज्याभिषेको भवतीति ॥ किञ्च
मू. (४५१) से भिक्खू वा गा० दूइज्जमाणे अंतरा से विहं सिया, से जंपुण विहं जाणिज्जा एगाहेण वा दुआहेण वा तिआहेण वा चउआहेण वा पंचाहेण वा पाउणिज वा नो पाउणिज्ज वा तहप्पगारं विहं अनेगाहगमणिशं सइ लाढे जाव गमणाए, केवली बूया आयाणमेयं, अंतरा से वासे सिया पाणेसु वा पणएसु वा बीएसु वा हरि० उद० मट्टियाए वा अविद्धत्थाए, अह भिक्खू जंतह० अनेगाह० जाव नो पव०, तओ सं० गा० दू० ॥
वृ. स भिक्षुामान्तरं गच्छन् यत्पुनरेवं जानीयात् ‘अन्तरा' ग्रामान्तराले मम गच्छतः 'विहंति अनेकाहगमनीयः पन्थाः ‘स्यात्' भवेत्, तमेवंभूतमध्वानंज्ञात्वा सत्यन्यस्मिन् विहारस्थाने न तत्र गमनाय मतिं विदध्यादिति, शेषं सुगम् ।। साम्प्रतं नौगमनविधिमधिकृत्याह
मू. (४५२) से भि० गामा० दूइज्जिज्जा० अंतरा से नावासंतारिमे उदए सिया, से जं पुण नावं जाणिज्जा असंजए अभिक्खुपडियाए किणिज्ज वा पामिश्चेज वा नावाए वा नावं परिणाम कट्ठ थलाओ वा नावं जलंसि ओगाहिज्जा जलाओ वा नावं थलंसि उक्कसिज्जा पुण्णं वा नावं उसिंचिज्जा सन्नं वा नावं उप्पीलाविज्जा तहप्पगारं नावं उड्डगामिणि वा अहे गा० तिरियगामि० परंजोयणमेराए अद्धजोयणमेराए अप्पतरे वा भुजतरे वा नो दूरूहिज्जा गमणाए।
से भिक्खू वा० पुव्वामेव तिरिच्छसंपाइमं नावं जाणिज्जा, जाणित्ता से तमायाए एगंतमवक्कमिज्जा २ भण्डगं पडिलेहिज्जा २ एगओ भोयणमंडगं करिजा २ ससीसोवरियं कार्य पाए पमजिज्जा सागारं भत्तं पञ्चक्खाइजा, एगं पायं जले किच्चा एगं पायं थले किश्चातओ सं० नावं दूरूहिज्जा ।
वृ. स भिक्षुामान्तराले यदि नौसंतार्यमुदकं जानीयात्, नावं चैवंभूतां विजानीयात्, तद्यथा-'असंयतः' गृहस्थो भिक्षुप्रतिज्ञयानावंक्रीणीयात्, अन्यस्मादुच्छिन्नावागृह्णीयात, परिवर्तनां वा कुर्यात्, एवं स्थलाद्यानयनादिक्रियोपेतां नावं ज्ञात्वा नारुहेदिति, शेषं सुगमम् । इदानीं कारणजाते नावारोहणविधिमाह-सुगमम् ॥तथा
मू. (४५३) से भिक्खू वा० नावं दुरूहमाणे नो नावाओ पुरओ दुरूहिजा नो नावाओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org