SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३८६ आचाराङ्ग सूत्रम् २/१/३/१/४४७ अह पुणेवंजाणिज्जा चत्तारिमासा० कप्पेपरिवुसिए, अंतरासेमग्गेअप्पंडाजाव ससंताणगा वहवे जत्थ समण० उवागमिस्संति, सेवं नञ्चा तओ संजयामेव० दूइजिज्ज ।। वृ अथैवं जानीयाद् यथा चत्वारोऽपि मासाः प्रावृट्कालसम्बन्धिनोऽतिक्रान्ताः, कार्तिकचातुर्मासिकमतिक्रान्तमित्यर्थ, तत्रोत्सर्गतोयदिन वृष्टिस्ततःप्रतिपद्येवान्यत्र गत्वापारणकं विधेयम्, अथ वृष्टिस्ततो हेमन्तस्य पञ्चसु दशसुवा दिनेषु 'पर्युषितेषु' गतेषुगमनं विधेयं । तत्रापि यद्यन्तराले पन्थानः साण्डा यावत्ससन्तानका भवेयुर्न च तत्र बहवः श्रमणब्राह्मणादयः समागताः समागमिष्यन्ति वा ततः समस्तमेव मार्गशिरं यावत्तत्रैवस्थेयं, तत ऊध्र्वं यथा तथाऽस्तु न स्थेयमिति । एवमेताद्विपर्ययसूत्रमप्युक्तार्थम् । इदानीं मार्गयतनामधिकृत्याह मू. (४४८) से भिक्खू वा० गामाणुगामं दूइजमाणे पुरओ जुगमायाए पेहमाणे दळूण तसे पाणे उद्घ8 पादं रीइज्जा साहटु पायं रीइज्जा वितिरिच्छं वा कट्ठ पायं रीइजा, सइ परक्कमे संजयामेव परिक्कमिज्जा नो उज्जुयंगच्छिज्जा, तओ संजयामेव गामाणुगाम दूइजिज्जा । से भिक्खू वा० गामा० दूइज्जमाणे अंतरा से पाणाणि वा बी० हरि० उदए वा मट्टिआवा अविद्धत्थे सइ परक्कमे जाव नो उज्जुयंगच्छिज्जा, तओ संजया० गामा० दूइजिज्जा। वृ. स भिक्षुर्यावद् ग्रामान्तरं गच्छन् 'पुरतः' अग्रतः 'युगमात्रं' चतुर्हस्तप्रमाणं शकटोद्धिसंस्थितंभूभागंपश्यन् गच्छेत्, तत्रच पथि दृष्ट्वा त्रसान्प्राणिनः' पतङ्गादीन् उद्धटुत्ति पादमुध्ध्त्त्याग्रतलेन पादपातप्रदेशंवाऽतिक्रम्य गच्छेत्, एवं संहृत्य-शरीराभिमुखमाक्षिप्य पादं विवक्षितपादपातप्रदेशादारत एव विन्यस्य उत्क्षिप्य वाऽग्रभागं पार्णिकया गच्छेत्, तथा तिरश्चीनं वा पादं कृत्वा गच्छेत्, अयं चान्यमार्गाभावे विधि, सति त्वन्यस्मिन् पराक्रमे-गमनामार्गे संयतः संस्तेनैव 'पराक्रमेत्' गच्चेत् न ऋजुनेत्येवं ग्रामान्तरं गच्छेत् सर्वोपसंहारोऽयमिति। से इत्यादि, उत्तानार्थम् ॥अपि च मू. (४४९) से भिक्खू वा० गाम० दूइज्जमाणे अंतरा से विरूवरूवाणि पच्चिंतिगाणि दसुगाययाणि मिलक्खूणि अणायरियाणि दुसन्नपाणि दुप्पन्नवणिज्जाणि अकालपडिबोहीणि अकालपरिभोईणि सइ लाढे विहाराए संथरमाणेहिं जाणवएहिं नो विहाखडियाए पवजिज्जा गमणाए, केवली बूया आयाणमेयं, तेणं बाला अयं तेणे अयं उवचरए अयं ततो आगएत्तिक? तंभिक्खं अक्कोसिज्ज वा जाव उद्दविज वा वत्थं प० कं० पाय० अच्छिदिज्ज वा भिंदिज्ज वा अवहरिज वा परिविज वा, अह भिक्खूणं पु० जंतहप्पगाराइं विरू० पञ्चंतियाणि दस्सुगा० जाव विहारवत्तियाए नो पवञ्जिज वा गमणाए तओ संजथा गा० दू० ॥ वृ. स भिक्षुामान्तरं गच्छन् यत्पुनरेवं जानयात्, तद्यथा-'अन्तरा' ग्रामान्तराले 'विरूपरूपाणि' नानाप्रकाराणि प्रात्यन्तिकानि दस्यूनां-चौराणामायतनानि-स्थानानि 'मिलक्खूणि'त्ति बर्बरशवरपुलिन्द्रादिम्लेच्छप्रधानानि 'अनार्याणि' अर्द्धषड्विशजनपदबाह्यानि 'दुःसज्ज्ञाप्यानि दुःखेनार्यसज्ज्ञाज्ञाप्यन्ते, तथा 'दुष्प्रज्ञाप्यानि' दुःखेन धर्मसज्ज्ञोपदेशेनानार्यसङ्कल्पानिवर्तयन्ते अकालप्रतिबोधीनि' न तेषांकश्चिदपर्यटनकालोऽस्ति, अर्द्धरात्रादावपि मृगयादौ गमनसम्भवात्, तथाऽकालभोजीन्यपीति, सत्यन्यस्मिन् ग्रामादिके विहारे विद्यमानेषु . www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy