SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ४३८ आचाराङ्ग सूत्रम् २/३/-/-/५२५ मू. (५२५) मू. (५२६) पू. (५२७) सीहासणे निविट्टो सक्कीसाणा य दोहि पासेहिं । वीयति चामराहिं मणिरयणविचित्तदंडाहिं ।। पुव्वि उक्खित्ता माणुसेहिं साहड रोमकूवेहिं । पच्छव बहंति देवा सुरअसुरा गरुलनागिंदा ।। पुरओ सुरा वहंती असुरा पुण दाहिणंमि पासंमि । अवरो वहंति गरुला नागा पुण उत्तरे पासे ॥ वणसंडं व कुसुमियं पउमसरो वा जहा सरयकाले । सोहइ कुसुमभरेणं इय गगणयलं सुरगणेहिं । सिद्धत्थवणं व जहा कणयारवणं व चंपयवणं वा । सोहइ कु० ॥ मू. (५२८) मू. (५२९) मू. (५३०) वरपडहभेरिझल्लरिसंखसयसहस्सिएहिं तरेहिं । गयणयले धरणियले तूरनिनाओ परमरम्मो ॥ ततविततं धणझुसिरं आउज्जं चउव्विहं बहुबिहीयं । वाइंति तत्थ देवा बहूहिं आनट्टगसएहिं ।। मू. (५३१) मू. (५३२) तेणं कालेणं तेणं समएणं जे सेहेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं हत्युत्तरानक्खत्तेणं जोगोवगएणं पाईणगामिणीए छायाए बिइयाए पोरिसीए छट्टेणं भत्तेणं अपाणएणं एगसाडगमायाए चंदप्पाए सिबिया सहस्सवाहिणियाए सदेवमणुयासुराए परिसाए समणिज्जमाणे उत्तरखत्तियकुंडपुरसंनिवेसस्स मज्झमज्झेणं निगच्छइ २ । -जेणेव नायसंडे उज्जाणे तेणेव उवागच्छइ २ ईसिं रयणिप्पमाणं अच्छोप्पेणं भूमिभाए ं सणियं २ चंदप्पभं सिबियं सहस्सवाहिणिं ठवेइ २ सणियं २ चंदप्पभाओ सीयाओ सहस्सवाहिणीओ पञ्च्चोयरइ २ सणियं २ चंदप्पभं सिबयं सहरसवाहिणिं ठवेइ २ सणियं २ चंदप्पभाओ सीयाओ सहस्सवाहिणीओ पच्चोयरइ २ सणियं २ पुरत्याभिमुहे सीहासणे नीसीयइ आभरणालंकारं ओमुअइ, -तओ णं वेसमणे देवे भत्तुव्वायपडिओ भगवओ महावीरस्स हंसलक्खणेणं पडेणं आभरणालंकारं पडिच्छइ, -तओ णं समणे भगवं महावीरे दाहिणेणं दाहिणं वामेणं वामं पंचमुट्ठियं लोयं करेइ, -तओ णं सक्के देविंदे देवराया समणस्स भगवओ महावीरस्स जन्नवायपडिए वइरामएणं थालेण केसाई पडिच्छइ २ अणुजाणेसि भंतेत्ति कट्टु खीरोयसागरं साहरइ । तओ णं समणे जाव लोयं करित्ता सिद्धाणं नमुक्कारं करेइ २ सव्वं मे अकरणिज्जं पावकम्मंतिकड सामाइयं चरितं पडिवज्जइ २ देवपरिसं च मणुयपरिसं च आलिक्खचित्तभूयमिव ठवेइ । मू. (५३३) मू. (५३४) दिव्वो मणुस्सधोसो तुरियनिनाओ य सक्क वयणेणं । खिप्पामेव निलुक्को जाहे पडिवज्जइ चरित्तं । पडिवजित्तु चरित्तं अहोनिसं सव्वपाणभूयहियं । साहड्ड लोमपुलया सव्वे देवा निसामिंति ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy