SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ४३९ श्रुतस्कन्धः- २, चूडा-३ मू. (५३५) तओ णं समणस्स भगवओ महावीरस्स सामाइयं खओवसमियं चरित्तं पडिवनस्स मनपज्जवनाणे नामं नाणे समुप्पन्ने अड्ढाइजेहिं दीवेहिं दोहि य समुद्देहिं सन्नीणं पंचिंदियाणं पज्जत्ताणं वियत्तमणसाणं मणोगयाइं भावाइं जाणेइ। -तओणंसमणेभगवं महावीरे पव्वइए समाणे मित्तनाइंसयणसंबंधिवग्गंपडिविसज्जेइ, २ इमं एयारूवं अभिग्गहं अभिगिण्हइ-बारस वासाइं वोसट्टकाए चियत्तदेहे जे के उवसग्गा समुप्पजंति। ___-तंजहा-दिव्वा वा माणुस्सा वा तेरिच्छिया वा, ते सव्वे उवसग्गे समुप्पन्ने समाणे सम्म सहिस्सामिखमिस्सामि अहिआसइस्सामि, -तओ णं स० भ० म० वोसिट्ठचत्तदेहे अनुत्तरेणं आलएणं अनुत्तरेणं विहारेणं एवं संजमेणं पग्गहेणं संवरेणं तवेणं बंभचेरवासेणं खंतीए मुत्तीए समिईए गुत्तीए तुट्ठीए ठाणेणं कमेणंसुचरियफलनिव्वाणमुत्तिमग्गेणं अप्पाणंभावेमाणे विहरइ, एवं वा विहरमाणस्सजे केइ उवसग्गा समुप्पजंति-दिव्वा वा माणुस्सा वा तिरिच्छिया वा, ते सव्वे उवसग्गे समुप्पन्ने समाणे अनाउले अव्वहिए अद्दीनमानसेतिविहमणवयणकायगुत्ते सम्मंसहइखमइ तितिक्खइ अहियासेइ, -तओ णं समणस्स भगवओ महावीरस्स एएणं विहारेणं विहरमाणस्स बारस वासा वीइक्ता तेरसमस्स य वासस्स परियाए वट्टमाणस्स जे से गिम्हाणं दुच्चे मासे चउत्थे पक्खे वइसाहसुद्धे तस्सणं वेसाहसुद्धस्स दसमीपक्खेणं सुव्वएणंदिवसेणं विजएणंमुहत्तेणंहत्युत्तराहिं नक्खत्तेणं जोगोवगएणं पाईणगामिणीए छायाए वियत्ताए पोरिसीए जंभियगामस्स नगरस्स बहिया नईए उज्जुवालियाए उत्तरकूले सामागस्स गाहावइस्स कट्ठकरणंसि उटुंजाणूअहोसिरस्स झाणकोट्टोवगयस्स वेयावत्तस्स चेइयस्स उत्तरपुरच्छिमे दिसीभागे सालरुक्खस्स अदूरसामंते उक्कुडुयस्सगोदोहियाए आयावणाए आयावेमाणस्स छटेणंभत्तेणं अपाणएणं सुक्कज्झाणंतरियाए वट्टमाणस्स निव्वाणे कसिणे पडिपुन्ने अव्वाहए निरावरणे अनंते अनुत्तरे केवलवरनाणदंसणे समुप्पन्ने, _ -से भगवं अरहं जिणे केवली सव्वन्नू सव्वभावदरिसी सदेवमणुयासुरस्स लोगस्स पज्जाए जाणइ। तं०-आगई गई ठिइं चयणं उववायं भुत्तं पीयं कडं पिडसेवियं आविकम्मं रहोकम्म लवियं कहियं मणोमाणसियं सव्वलोए सव्वजीवाणं सव्वभावाइं जाणमाणे पासमाणे एवं चणं विहरइ, -जण्णं दिवसं समणस्स भगवओ महावीरस्स निव्वाणे कसिणे जाव समुप्पन्ने तण्णं दिवसं भवणवइवाणमंतरजोइसियविमाणवासिदेवेहियदेवीहि य उवयंतेहिंजाव उप्पिंजलगभूए यावि हुत्था, तओणंसमणे भगवंमहावीरे उप्पन्नवरनाणदंसणधरे अप्पाणंच लोगचअभिसभिक्ख पुव्वं देवाणं धम्ममाइक्खइ, ततो पच्छा मणुस्साणं, _ -तओणं समणेभगवं महावीरे उप्पन्ननाणदसणधरे गोयमाईणंसमणाणं पंच महब्बयाई सभावणाइंछज्जीवनिकाया आतिक्खति भासइ परूवेइ, तं-पुढविकाए जाव तसकाए, मू. (५३६) पढमभंते! महव्वयं पञ्चक्खामि सव्वं पाणाइवायं से सुहुमंवाबायरं वातसं वाथावरंवानेव सयं पाणाइवायं करिजा ३ जावज्जीवाए तिविहंतिविहेणंमणसा वयसा कायसा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy