SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २६२ आचाराङ्ग सूत्रम् १/-/६/५/२०७ लोगस्स जाणित्ता पाईणं पडीणं दाहिणं उदीणं आइक्खे, विभए किट्टे वेयवी, से उठ्ठिएसु वा अनुट्ठिएसुवासुस्सूसमाणेसुपवेयएसंतिविरइंउवसमंनिव्वाणंसोयंअजवियंमद्दवियंलाघवियं अणइवत्तियं सव्वेसिं पाणाणं सव्वेसिंभूयाणं सव्वेसिं सत्ताणं सव्वेसिंजीवाणं अनुवीय भिक्खू धम्ममाइक्खिज्जा। वृ. 'स' पण्डितो मेधावी निष्ठितार्थो वीरः सदा सर्वज्ञप्रणीतोपदेशानुविधायी गौरवत्रिकाप्रतिबद्धो निर्ममो निष्किञ्चनो निराश एकाकिविहारितया ग्रामानुग्रामं रीयमाणः क्षुद्रतिर्यग्नरामरकृतोपसर्गपरीषहापादितान् दुःखस्पर्शान् निर्जरार्थी सम्यगधिसहेत, क्व पुनव्यवस्थितस्य ते परीषहोपसर्गा अभिपतेयुरिति दर्शयति-आहाराद्यर्थं प्रविष्टस्य गृहेषु वा, उच्चनीचमध्यमावस्थासंसूचकंबहुवचनं,तथागृहान्तरेषुवा, ग्रसन्तिबुद्धयादीन् गुणानितिग्रामाः तेषु वा तदन्तरालेषुवा, नैतेषु करोऽस्तीति नकराणि तेषु वा तदन्तरालेषुवा, -जनानां लोकानां पदानि-अवस्थानानि येषु ते जनपदाः-अवन्त्यादयः साधुविहरणयोग्याः अर्धषविंशतिर्देशास्तेषुतदन्तरालेषुवा, तथा ग्रामनगरान्तरे वा ग्रामजनपदान्तरे वा नगरजनपदान्तरे वा उद्याने वा तदन्तरे वा विहारभूमिगतस्य वा गच्छतो वा, तदेवं तस्य भिक्षोमादीनधिशयानस्य कायोत्सर्गादिवाकुर्वत एके कालुष्योपहतात्मानोयेजना लूषयन्तीति लूषका भवन्ति, लूष हिंसाया मित्यस्मात्ल्युड्,ते सन्ति विद्यन्ते, तत्रनारकास्तावदुपसर्गकरणं प्रत्यवस्तु,तिर्यगमरयोरपिकादाचित्कत्वान्मानुष्याणामेवानु-कूलप्रतिकूलसद्मावाज्जनग्रहणं, यदिवा जायन्त इति जनाः, ते च तिर्यग्नरामरा एव जनशब्दाभिहिताः, ते च जना अनुकूलप्रतिकूलान्यतरोभयोप-सम्पादानेनोपसर्गयेयुरिति, तत्र दिव्याश्चतुर्विधाः, तद्यथा ___ हास्यात् १ प्रद्वेषाद् २ विमर्शात् ३ पृथग्विमात्रातो ४ वा, तत्रकेलीकिलः कश्चिद्वयन्तरो विविधानुपसर्गान् हास्यादेव कुर्यात्, यथा भिक्षार्थं प्रविष्टैः क्षुल्लकैर्भिक्षालाभार्थं पललविकटतर्पणादिनोपयाचितकंव्यन्तरस्यप्रपेदे, भिक्षावाप्तीचतद्याचमानस्य कुतश्चिदुपलभ्यविकयादिकं तैर्दुढौके,तेनापिकेल्यैवतेक्षुल्लकाःक्षीबाइवव्यधायिषत१,प्रद्वेषेणयथाभगवतोमाघमासरजन्यन्ते तापसीरूपधारिण्याव्यन्तर्योदकजटाभारवल्कलविषुभिस्सेचनमकारि२, विमत्किमयं दृढधर्मा न वेत्यनुकूलप्रतिकूलोपसर्गः परीक्षयेत्, यथा संविग्नसाधुभावितया कयाचिद्वयन्तर्या स्त्रीवेषधारिण्या शून्यदेवकुलिकावासितः साधुरनुकूलोपसर्गरुपसर्गितो दृढधर्मेति च कृत्वा वन्दित इति ३, तथा पृथग विविधामात्रायेषूपसर्गेषुतेपृथग्विमात्रा:-हास्यादित्रयान्यतरारब्धा अन्यतरावसायिनो भवन्ति, तद्यथा। भगवति सङ्गमकेनेव विमर्शारब्धाः प्रद्वेषेण पर्यवसिता इति, मानुषा अपि हास्यप्रद्वेषविमर्शकुशीलप्रतिसेवनाभेदाच्चतुद्धा, तत्र हास्याद्देवसेनागणिका क्षुल्लकमुपसर्गयन्ती दण्डेन ताडिता राजानमुपस्थिता, क्षुल्लकेन तदाहूतेन श्रीगृहोदाहरणेन राजा प्रतिबोधित इति १, प्रद्वेषाद्गजसुकुमारस्यैव श्वशुरसोमभूतिनेति २, विमर्शाचन्द्रगुप्तो राजा चाणाक्यचोदितो धर्मपरीक्षार्थमन्तःपुरिकाभिधर्ममावेदयन्तं साधुमुपसर्गयति, साधुना च प्रताड्य ताः श्रीगृहोदाहरणंराज्ञेनिवेदितमिति ३, तत्र कुत्सितं शीलं कुशीलंतस्य प्रतिसेवनं कुशीलप्रतिसेवनं तदर्श कश्चिदुपसर्ग कुर्यात्, तद्यथा-ईष्यालुगृहपर्युषितः साधुश्चतसृभिः सीमन्तिनीभिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy