________________
श्रुतस्कन्धः - १, अध्ययनं-२, उद्देशक:५
१४५ वर्तमानकालस्यातिसूक्ष्मत्वादसंव्यवहारित्वमतीतानागतयोश्चेदमहमकार्षमिदं च करिष्य इत्येवमातुरस्य नास्त्येव स्वास्थ्यमिति, उक्तंच॥१॥ "इदं तावत् करोम्यद्य, श्वः कर्ताऽस्मीति चापरम् ।
चिन्तयनिह कार्याणि, प्रेत्यार्थं नावबुध्यते" अत्रदधिघटिकाद्रमकद्रष्टान्तोवाच्यः, सचायं-द्रमकः कश्चित्क्वचिन्महिषीरक्षणावाप्तदुग्धः तद्दधीकृत्य चिन्तयामास, ममातो घृतवेतनादि यावद्भार्या अपत्योत्पत्तिस्ततश्चिन्ता, कलहे पाणिप्रहारेणैव दधिघटिकाव्यापत्तिरित्येवंचिन्तामनोरथव्याकुलीकृतान्तःकरणइतितद्दद्धयानयने शिरोविण्टलीकाचीवरे आदीयमानेइव शिरो विधूयास्फोटिता दधिघटिकेत्येवं यथा तेन नतद्दधि भक्षितं नापि कस्मैचित्पुण्याय दत्तम्, एवमन्योऽपि कासंकसः- किंकर्तव्यतामूढो निष्फलारम्भो भवतीति, अथवा कस्यतेऽस्मिन्निति कासः-संसारस्तंकषतीति-तदभिमुखो यातीति कासंकषः, यो ज्ञानादिप्रमादवान् वक्ष्यमाणो वेत्याह-'बहुमायी' कासंकषो हि कषायैर्भवति, तन्मध्यभूताया मायाया ग्रहणे तेषामपि ग्रहणं द्रष्टव्यमिति, ततः क्रोधी मानी मायी लोभीति द्रष्टव्यमिति । अपि च-'कडेण मूढं' करणं कृतं तेन मूढः- किंकर्तव्यताकुलः सुखार्थी दुःखमश्नुते इति, उक्तं हि॥१॥ “सोउं सोवणकाले मजणकाले यमजिउं लोलो।
जेमेउं च वराओजेमणकाले नचाएइ" अत्र मम्मणवणिगदृष्टान्तो वाच्यः, स चैवं कासंकषः बहुमायी कृतेन मूढस्तत्तत्करोति येनात्मनो वैरानुषङ्गोजायत इति, आह च-'पुणोतंकरेई'त्यादि, मायावी परवञ्चनबुद्धया पुनरपि तत्लोभानुष्ठानं तथा करोति येनात्मनो वैरं वर्द्धते, अथवा तं लोभं करोतीति-अर्जयति येन जन्मशतेष्वपि वैरं वर्द्धत इति, उक्तंच॥१॥ “दुःखातः सेवते कामान्, सेवितास्ते च दुःखदाः।
यदि ते न प्रियं दुःखं, रसङ्गस्तेषु न क्षमः" किंपुनः कारणमसुमांस्तत्करोतियेनात्मनोवैरंवर्द्धते?, इत्याह-'जमिणं' इत्यादि, 'यदि'ति यस्मादस्यैव-विशरारोः शरीरकस्यपरिबृहणार्थं प्राणघातादिकाः क्रियाःकरोतीति,तेचतेनोपहताः प्राणिनः पुनः शतशोघ्नन्ति, ततो मयेदं कथ्यते-कासंकषः खल्वयं पुरुषो बहुमायी कृतेन मूढः पुनस्तत्करोतियेनात्मनोवैरंवर्द्धयतीति, यदिवायदिदंमयोपदेशप्रायंपौनःपुन्येनकथ्यतेतदस्यैव संयमस्य परिबृहणार्थम्, इदं चापरं कथ्यते-'अमराय' इत्यादि, अमरायेऽनमरः सन् द्रव्ययौवनप्रभुत्वरूपावसक्तोऽमर इवाचरति अमरायते, कोऽसौ ?-'महाश्रद्धी' महती चासौ श्रद्धा च महाश्रद्धा सा विद्यते भोगेषु तदुपायेषु वा यस्य स तथा___अत्रोदाहरणं-राजगृहे नगरे मगधसेना गणिका, तत्र कदाचिद्धनः सार्थवाहो महता द्रव्यनिचयेन समन्वितः प्रविष्टः, तद्रूपयौवनगुणगणद्रव्यसम्पदाक्षिप्तया मगधसेनयाऽसावभिसरितः, तेन चायव्ययाक्षिप्तमानसेनासौ नावलोकिताऽपि, अस्याश्चात्मीयरूपयौवनसौभाग्यावलोपान्महती दुःखासिकाऽभूत्, ततश्चतांपरिम्लानवदनामवलोक्य जरासन्धेनाभ्यधायिकिं भवत्यादुःखासिका कारणं?, केनवा सार्द्धमुषितेति, सात्ववादीद्-अमरेणेति, कथमसावमर इत्युक्ते तया सद्भावः कथितो निरूपितश्च यावत्तथैवाद्याप्यास्त इत्यतो भोगार्थिनोऽर्थे प्रसक्ता 110
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org