SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-१, उद्देशक:७ ३५३ ऽग्निकायमुल्मुकादिना ओसक्किय'त्तिप्रज्वाल्य, तथा 'ओहरिय'त्ति अग्निकायोपरि व्यवस्थितं पिठरकादिकमाहारभाजनमपवृत्त्य ततआहृत्य-गृहीत्वाऽऽहारं दद्यात्, तत्र भिक्षूणांपूर्वोपदिष्टा एषा प्रतिज्ञा यदेतत्तथाभूतमाहारं नो प्रतिगृह्णीयादिति॥ मू. (३७३) से भिक्खू वा २ से ज० असणं वा ४ अधुसिणं अस्संजए भि० सुप्पेण वा विहुयणेण वा तालियंटेण वा पत्तेण वा साहाए वा साहाभंगेण वा पिहुणेण वा पिहुणहत्येण वा चेलेण वा चेलकण्णेण वा हत्थेण वा मुहेण वा फुमिज वा वीइज्ज वा, से पुव्वामेव आलोइजाआउसोत्ति वा भइणित्ति वा! ____ मा एतं तुमं असणं वा अनुसिणं सुप्पेण वा जाव फुमाहि वा वीयाहि वा अभिकंखसि मे दाउं, एमेव दलयाहि, से सेवं वयंतस्स परो सुप्पेण वा जाव वीइत्ता आहट दलइजा तहप्पगारं असणं वा ४ अफासुयं वा नो पडि०॥ वृ.सभिक्षुर्गृहपतिकुलं प्रविष्टः सन्यदिपुनरेवंजानीयाद्यथाऽत्युष्णमोदनादिकमसंयतो भिक्षुप्रतिज्ञयाशीतीकरणार्थं सूर्पणवा वीजनेन वा तालवृन्तेन वा मयूरपिच्छकृतव्यजनेनेत्यर्थ, तथा शाखया शाखाभङ्गेन पल्लवेनेत्यर्थ, तथा बर्हेण वा बर्हकलापेन वा, तथा वस्त्रेण वस्त्रकर्णेन वा हस्तेन वा मुखेन वा तथाप्रकारेणान्येन वा केनचित् ‘फुमेज्जा' वे'ति मुखवायुना शीतीकुर्याद् वस्त्रादिभिर्वा वीजयेत्, स भिक्षु पूर्वभेव 'आलोकयेद्' दत्तोपयोगो भवेत्, तथाकुर्वाणं च दृष्ट्वैतद्वदेत्, तद्यथा-अमुक ! इति वा भगिनि! इति वा इत्यामन्त्रय मैवं कृथा यद्यभिकाससि मे दातुंतत एवंस्थितमेव ददस्व, अथपुनः सपरो-गृहस्थः ‘से' तस्य भिक्षोरेवं वदतोऽपिसूर्पण वा यावन्मुखेन वा वीजयित्वाऽऽहहय तथाप्रकारमशनादिकं दद्यात्, स च साधुरनेषणीयमिति मत्वा न परिगृह्णीयादिति ॥ पिण्डाधिकार एवैषणादोषमधिकृत्याह मू. (३७४) से भिक्खूवा २ सेजं.०असणंवा ४वणस्सइकायपइट्ठियंतहप्पगारं असणं० वा ४ वण लाभे संते नो पडि० । एवं तसकाएवि॥ वृ. स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवं जानीयाद्-वनस्पतिकायप्रतिष्ठितं, तं चतुर्विधमप्याहारं न गृह्णीयादिति ॥ एवं त्रसकायसूत्रमपि नेयमिति । अत्र च वनस्पतिकायप्रतिष्ठितमित्यादिना निक्षिप्ताख्य एषणादोषोऽभिहितः, एवमन्येऽप्येषणादोषा यथासम्भवं सूत्रेष्वेवायोज्याः। ते चामी॥१॥"संकिय १ मक्खिय २ निक्खित्त पिहिय ४ साहरिय ५ दायगु ६म्मीसे७। अपरिणय ८ लित्त ९ छड्डिय १० एसणदोसा दस हवंति" तत्र शङ्कितमाधाकर्मादिना १, भ्रक्षितमुदकादिना २, निक्षिप्तं पृथिवीकायादौ ३, पिहितं बीजपूरकादिना ४, ‘साहरिय'ति मात्रकादेस्तुषाद्यदेयमन्यत्र सचित्तपृथिव्यादौ संहत्य तेन मात्रकादिना यद्ददाति तत्संहृतमित्युच्यते ५, दायग त्ति दाता बालवृद्धाद्ययोग्यः ६, उन्मिश्रसचित्तमिश्रम् ७, अपरिणतमिति यद्देयं न सम्यगचितीभूतं दातृग्राहकयोर्वा न सम्यग्भावोपेतं ८,लिप्तंवसादिना ९, 'छड्डियंतिपरिशाटव १०दित्येषणादोषाः॥साम्प्रतंपानकाधिकारमुद्दिश्याह मू. (३७५) से भिक्खू वा २ से जं पुण पाणगजायं जाणिज्जा, तंजहा-उस्सेइमं वा १ संसेइमंवार चाउलोदगंवा ३ अन्नयरं वा तहप्पगारंपाणगजायं अहुणाधोयं अणंबिलं अव्वुकंतं [123] For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy