SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, उपोद्घातः . ३२५ Hश्रुतस्कन्धः-२ नि. [२८५] जयत्यनादिपर्यन्तमनेकगुणरलमृत् । न्यत्कृताशेषतीर्थेशं तीर्थं तीर्थाधिपैर्नुतम् ।। नि. [२८६] नमः श्रीवर्द्धमानाय, सदाचारविधायिने । प्रणताशेषगीर्वाणचूडारलार्चितांहये। नि. [२८७]आचारमेरोगदितस्य लेशतः, प्रवच्मि तच्छेषिकचूलिकागतम् । आरिप्सितेऽर्थे गुणवान् कृती सदा, जायेत, निशेषमशेषितक्रियः।। वृ. उक्तो नवब्रह्मचर्याध्ययनात्मक आचारश्रुतस्कन्धः, साम्प्रतं द्वितीयोऽग्रश्रुतस्कन्धः समारभ्यते, अस्य चायमसिसम्बन्ध- उक्तंप्रागाचारपरिमाणं प्रतिपादयता, तद्यथा। ॥१॥ “नवबंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ। हवइये सपंचचूलो बहुबहुअयरोपयग्गेणं" तत्राद्येश्रुस्कन्धे नवब्रह्मचर्याध्ययनानिप्रतिपादितानि,तेषचनसमस्तोऽपि विवक्षितोऽर्थोऽभिहितः अभिहितोऽपि सङ्केपतोऽतोऽनभिहितार्थाभिधानाय सङ्ग्रेपोक्तस्य च प्रपञ्चाय तदग्रभूताश्चतम्रचूडाउक्तानुक्तार्थसमाहिकाःप्रतिपाद्यन्ते, तदात्मकश्चद्वितीयोऽग्रश्रुतस्कन्धः इत्यनेन सम्बन्धेनायातस्यास्य व्याख्या प्रतन्यते, तत्र नामस्थापने अनात्य द्रव्याग्रनिक्षेपार्थ नियुक्तिकृदाहनि. [२८८] दव्वोगाहण आएस काल कमगणणसंचए भावे। अग्गं भावे उ पहाणबहुय उवगारओ तिविहं॥ वृ.तत्रद्रव्याग्रंद्विधा-आगमतोनोआगमतइत्यादि भणित्वाव्यतिरिक्तंत्रिधा-सचिताचित्तमिश्रद्रव्यस्य वृक्षकुन्तादेर्यदग्रमिति, अवगाहनाग्रंयद्यस्य द्रव्यस्याधस्तादवगाढंतदवगाहनाग्रं, तद्यथा-मनुष्यक्षेत्रे मन्दरवर्जानां पर्वतानामुच्छ्रचतुर्भागो भूभाववगाढइति मन्दराणां तुयोजनसहमिति, आदेशाग्रम् आदिश्यत इत्यादेशः-व्यापारनियोजना, अग्रशब्दोऽत्र परिमाणवाची, ततश्च यत्र परिममतानामादेशो दीयते तदादेशाग्रं, तद्यथा-त्रिभि पुरुषैः कर्म रयति तान् वा भोजयतीति, कालाग्रम्-अधिकमासकः, यदिवाऽग्रशब्दः परिमाणवाचकस्तत्रातीत-कालोऽनादिरनागतोऽनन्तः सर्वाद्धावा, क्रमागंतुक्रमेण–परिपाट्याऽग्रंक्रमाग्रं, एतद्र्व्यादि चतुर्विधं, तत्र द्रव्याग्रमेकाणुकाद् द्वय[क द्वयणुकाद्वयणुकमित्येवमादि। क्षेत्राग्रम्-एकप्रदेशावगाढाद् द्विप्रदेशावगाढं, द्विप्रदेशावगाढात्रिप्रदेशावगाढमित्यादि। कालाग्रमेकसमयस्थितिकाद् द्विसमयस्थितिकं द्विसमयस्थितिकात्रिसमयस्थित्कमित्यादि, भावाग्रमेकगुणकृष्णाद्विगुणकृष्णं द्विगुणकृष्णात्रिगुणकृष्णमित्यादि, गणनाग्रंतुसङ्ख्याधर्मस्थानात्स्थानं, दशगुणमित्यर्थ, तद्यथा-एको दशशतं सहस्रमित्यादि, सञ्चयाग्रंतुसञ्चतस्य द्रव्यस्य यदुपरि तत्सञ्चयाग्रं, यथा ताम्रोपस्करस्य सञ्चितस्योपरि शङ्खः । भावाग्रं तु त्रिविधं-प्रधानाग्रं १ प्रभूताग्रम् २ उपकाराग्रं ३च, तत्र प्रधानाग्रं सचितादि त्रिधा, सचित्तमपि द्विपदादिभेदात्रिधैव, Jain Education International For Private & Personal Use Only For Priva www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy