________________
श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-४, उपोद्घात :
३९५
सम्बन्धेनायातस्य भाषाजाताध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र निक्षेपनियुक्तनुगमे भाषाजातशब्दयोर्निक्षेपार्थं नियुक्तिकृदाहनि. [३१६] जह वक्कं तह भासा जाए छक्कं च होइ नायव्वं ।
उप्पत्तीए १ तह पज्जवं २ तरे ३ जायगहणे ४ य॥ वृ.यथा वाक्शुद्धयध्ययने वाक्यस्य निक्षेपःकृतस्तथा भाषायअपि कर्तव्यः, जातशब्दस्य तुषट्कनिक्षेपोऽयं ज्ञातव्यो नाम १ स्थापना २ द्रव्य ३ क्षेत्र ४ काल ५ भाव ६ रूपः, तत्र नामस्थापने क्षुण्णे, द्रव्यजातं तु आगमतो नो आगमतः, व्यतिरिक्तं नियुक्तिकारो गाथापश्चार्द्धन दर्शयति-तच्चतुर्विधम्, उत्पत्तिजातं १पर्यवजातम् २ अन्तरजातं ३ ग्रहणजातं ४,तत्रोत्पत्तिजातं नामयानिद्रव्याणिभाषावर्गणान्तःपातीनिकाययोगगृहीतानिवाग्योगेननिसृष्टानि भाषात्वेनोत्पद्यन्ते तदुत्पत्तिजातं, यद्रव्यं भाषात्वेनोत्पन्नमित्यर्थः १।।
पर्यवजातं तैरेव वाग्निसृष्टभाषाद्रव्यैर्यानि विश्रेणिस्थानि भाषावर्गणान्तर्गातानि निसृष्टद्रव्यपराधातेन भाषापर्यायत्वेनोत्पद्यन्ते तानि द्रव्याणि पर्यवजातमित्युच्यन्ते २, यानि त्वन्तराले समश्रेण्यामेव निसृष्टद्रव्यमिश्रितानि भाषापरिणाम भजन्ते तान्यन्तरजातमित्युच्यन्ते ३,यानि पुनर्द्रव्याणिसमश्रेणिविश्रेणिस्थानिभाषात्वेन परिणतानि कर्णशष्कुली विवरप्रविष्टानि गृह्यन्ते तानि चानन्तप्रदेशिकानि द्रव्यतः क्षेत्रतोऽसङख्येयप्रदेशावगाढानि कालत एकद्वित्र्यादियावदसङख्येयसमयस्थितिकानि भावतो वर्णगन्धरसस्पर्शवन्ति तानि चैवंभूतानि ग्रहणजातमित्युच्यन्ते ।।
उक्तं द्रव्यजातं, क्षेत्रादिजातं तु स्पष्टत्वान्नियुक्तिकारेण नोक्तं, तच्चैवंभूतं-यस्मिन् क्षेत्रे भाषाजातंव्यावर्ण्यते यावन्मात्रं वा क्षेत्रं स्पृशति तत्क्षेत्रजातम्, एवं कालजातमपि, भावजातंतु तान्येवोत्पत्तिपर्यवान्तरग्रहणद्रव्याणि श्रोतरि यदा शब्दोऽयमिति बुद्धिमुत्पादयन्तीति । इह त्वधिकारोद्रव्यभाषाजातेन, द्रव्यस्यप्राधान्यविवक्षया, द्रव्यस्य तु विशिष्टावस्था भावइतिकृत्वा भावभाषाजातेनाप्यधिकार इति ॥ उद्देशार्थाधिकारार्थमाहनि. [३१७] सव्वेऽविय वयणविसोहिकारा तहवि अस्थि उ विसेसो।
वयणविभत्ती पढमे उप्पत्ती वज्जणा बीए॥ वृ. यद्यपि द्वावयुद्देशकौ वचनविशुद्धिकारकौ तथाऽप्यस्ति विशेषः, सचाय-प्रथमोद्देशके वचनस्य विभक्ति वचनविभक्ति-एकवचनादिषोडशविधवचनविभागः, तथैवंभूतं भाषणीयं नैवंभूतमिति व्यावर्ण्यते, द्वितीयोद्देशके तूत्पत्ति-क्रोधाद्युत्पत्तिर्यथा न भवति तथा भाषितव्यम् । साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
-चूडा-१ अध्ययनं-४ उद्देशकः१:मू. (४६६) से भिक्खू वा २ इमाइंवयायाराइंसुच्चा निसम्म इमाइंअणायाराइंअणारियपुव्वाइं जाणिज्जा-जे कोहा वा वायं विउंजंति जे माणा वा० जे मायाए वा० जे लोभा वा वायं विउंजंति जाणओ वा फरुसंवयंति अजाणओवा फ० सव्वं चेयं सावजं वज्जिज्जा विवेगमायाए, धुवं चेयं जाणिज्जा अधुवं चेयंजाणिज्जा असणं वा ४ लभिय नो लभिय भुंजिय नो भुंजिय अदुवा आगओ अदुवा नो आगओ अदुवा एइ अदुवा नो एइ अदुवा एहिइ अंदुवा नो एहिइ इत्थवि आगए इत्थवि नो आगए इत्थवि एइ इत्थवि नो एति इत्थवि एहिति इत्थवि नो एहिति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org