SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-१, उद्देशकः६ ३५१ चोपलक्षणार्थत्वात्सैन्धवसीवर्चलादिकमपि द्रष्टव्यं, तथोभिजमितिसमुद्रोपकण्ठेक्षारोदकसम्पर्काद् यदुभिद्यते लवणम्, अस्याप्युपलक्षणार्थत्वात्मारोदकसेकायद्भवति समकादिकंतदपि ग्राह्यं। तदेवंभूतं लवणं पूर्वोक्तविशेषणविशिष्टायां शिलायामभैत्सुः-कणिकाकारं कुर्यु, तथा साध्वर्थमेव भिन्दन्तिमेत्स्यन्ति वातथा श्लक्ष्णतरार्थं रूचिसुव'त्तिपिष्टवन्तः पिंषन्तिपेक्ष्यन्तिवा, तदपि लवणमेवंप्रकारं ज्ञात्वा नो (प्रति) गृह्णीयात् ।। अपिच मू. (३७०) से भिक्खू वा से जं० असणं वा ४ अगणिनिक्खित्तं तहप्पगारं असणं वा ४ अफासुयं नो०, केवली बूया आयाणमेयं, अस्संजए भिक्खुपडियाएउसिंचमाणेवा निस्सिंचमाणे वा आमजमाणे वा पमज्जमाणे वा ओयारेमाणे वा उव्वत्तमाणे वा अगनिजीवे हिंसिज्जा, अह भिक्खूणं पुचोवइट्ठा एस पइन्ना एस हेऊ एस कारणे एसुवएसे जंतहप्पगारं असणं वा ४ अगणिनिक्खित्तं अफासुयं नो पडि ०एवं सामग्गियं ॥ वृ.सभिक्षुर्गृहपतिकुलं प्रविष्टश्चतुर्विधमप्याहारमग्नावुपरिनिक्षिप्तंतथाप्रकारंज्वालासंबद्धं लाभेसतिन प्रतिगृह्णीयात् । अत्रैवदोषमाह-केवली ब्रूयात् 'आदानं कर्मादानमेतदिति, तथाहि 'असंयतः' गृहस्थो भिक्षुप्रतिज्ञया तत्राग्न्युपरिव्यवस्थितमाहारम् उत्सिञ्चन्' आक्षिपन् निसिञ्चन्' दत्तोद्वरितं प्रक्षिपन्, तथा ‘आमर्जयन्' सकृद्धस्तादिना शोधयन् । ___ तथा प्रकर्षेण मार्जयन्-शोधयन्, तथाऽवतारयन्, तथा 'अपवर्तयन्' तिरश्चीनं कुर्वन्नग्निजीवान् हिंस्यादिति । अथ' अनन्तरं 'भिक्षूणां' साधूनां पूर्वोपदिष्टा एषाप्रतिज्ञा एष हेतुरेत्कारणमयमुपदेशः यत्तथाप्रकारमग्निसंबद्धमशनाद्यग्निक्षिप्तमप्रासुकमनेषणीयमितिज्ञात्वा लाभे सति न प्रतिगृह्णीयात्, एतत्खलु, भिक्षोः ‘सामग्य' समग्रो भिक्षुभाव इति ।। चूडा-१ अध्ययन-१ उद्देशकः६ समाप्तः -चूडा-१ अध्ययन नं-१ उद्देशक-७ :वृ. षष्ठोद्देशकानन्तरं सप्तमः समारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तरोद्देशके संयमविराधनाऽमिहिता, इहतु संयमात्मदातृविराधना तयाच विराधनया प्रवचनकुत्सेत्येतदत्र प्रतिपाद्यत इति मू. (३७१) से भिक्खू वार सेज० असणंवा४खधंसिवा थंभंसिवा मंचंसि वा मालंसि वा पासायसि वा हम्मियतलंसि वा अन्नयरंसि वा तहप्पगारंसि अंतलिक्खजायंसि उवनिक्खित्ते सिया तहप्पगारं मालोहडं असणं वा ४ अफासुयं नो, केवली बूया आयाणमेयं, अस्संजए भिक्खूपडियाए पीढं वा फलगंवा निस्सेणिं वा उदूहलं वा आहटु उस्सविय दुरूहिज्जा, से तत्य दुरूहमाणे पयलिज्ज वा पवडिज वा, से तत्थ पयलमाणे वा २ हत्यं वा पायं वा बाहुं वा ऊरुं वा उदरं वा सीसंवा अत्रयरं वा कार्यसि इंदियजालं लूसिज्ज वा पाणाणि वा ४/ अभिहणिज्जवा वित्तासिज्ज वालेसिज्ज वासंघसिज्जवासंघट्टिज वा परियाविजवाकिलामिन वा ठाणाओ ठाणं संकामिज वा, तंतहप्पगारं मालोहडं असणंवा ४ लाभे संते नो पडिगाहिज्जा, से भिक्खू वा २ जाव समाणे से ज० असणं वा ४ कुट्ठियाओ वा कोलेज्जाउ वा अस्संजए भिक्खुपडियाए उक्कुज्जिय अवउज्जिय ओहरिय आहटु दलइज्जा, तहप्पगारं असणं वा ४ लाभे संते नो पडिगाहिज्जा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy