SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ अध्ययनं- 9, उद्देशक: २ दुविहा बायरपुढवी समासओ सण्हपुढवि खरपुढवी । सहाय पंचवण्णा अवरा छत्तीसइविहाणा ।। नि. [७३] वृ. समासतः' संक्षेपाद्विविधा बादरपृथिवी श्लक्ष्णबादरपृथिवी खरबादरपृथिवीच, तत्र श्लक्ष्णबादरपृथिवी कृष्णनीललोहितपीत शुक्लभेदात्पञ्चधा, इह च गुणभेदाद्गुणिभेदोऽभ्युपगन्तव्यः, खरबादरपृथिव्यास्तवन्येऽपि षट् त्रिंशद्विशेषभेदाः सम्भवन्तीति ।। तानाहपुढवीय सक्करा वालुगा य उवले सिला य लोणूसे । अय तंब तउअ सीसग रुप्प सुवण्णे य वइरे य ॥ हरियाले हिंगुलए मणोसिला सासगंजण पवाले । अब्मपडलम्भवालुअ बायरकाए मणिविहाणा ।। गोमेज्जए य रुयगे अंको फलिहे य लोहियक्खे य । नि. [७४] नि. [ ७५ ] नि. [ ७६ ] वृ. अत्र च प्रथमगाथया पृथिव्यादयश्चतुर्द्दश भेदाः परिगृहीताः, द्वितीयगाथया त्वष्टौ हरितालादयः, तृतीयगाथया दश गोमेदकादयः, तुर्यगाथया चत्वारश्चन्द्रकान्तादयः । अत्र च पूर्वगाथाद्वयेन सामान्यपृथिवीभेदाः प्रदर्शिताः, उत्तरगाथाद्वयेन मणिभेदाः प्रदर्शिताः, एताः स्पष्ट इति कृत्वा न विवृताः । एवं सूक्ष्मवादरभेदान् प्रतिपाद्य पुनर्वर्णादिभेदेन पृथिवीभेदान् दर्शयितुमाह नि. [७७] वण्णरसगंधफासे जोणिप्पमुहा भवंति संखेज्जा । श्रुतस्कन्धः - १, नि. [ ७२ ] मरगय मसारगल्ले भुयमोयग इंदनीले य ॥ चंदप्पह वेरुलिए जलकंते चेव सूरकन्ते य । एए खरपुढवीए नाम छत्तीसयं होइ ॥ - ३५ गाइ सहस्साइं हुंति विहाणंभि इक्किक्के ॥ वृ. तत्र वर्णाः शुक्लादयः पञ्च रसास्तिक्तादयः पञ्च गन्धौ सुरभिदुरभी स्पर्शाः मृदुकर्कशादयः अष्टौ तत्र वर्णादिके एकैकस्मिन्, 'योनिप्रमुखा' योनिप्रभृतयः संख अयेया भेदा भवन्ति, संरव्येयस्यानेकरूपत्वाद्विशिष्टसंख्यार्थमाह- अनेकानि सहाणि एकैकस्मिन् वर्णादिके 'विधाने' भेदे भवन्ति, योनितो गुणतश्च भेदानामिति । एतच्च सप्तयोनिलक्षप्रमाणत्वात् पृथिव्या एवं सम्भावनीयमिति । उक्तं च प्रज्ञापनायाम्-‘“तत्थ णं जे ते पज्जत्तगा एएसि णं वण्णादेसेणं गंधादेसेणं रसादेसेणं फासादेसेणं सहस्साग्गसो विहाणाइं संखेज्जाई जोणिपमुहसयसहस्साइं पज्जत्तयनिस्साए अपज्जत्तया वक्क मंति, तं जत्थेगो तत्थ नियमा असंखेज्जा, से त्तं खरबायरपुढविकाइया" इह च संवृतयोनयः पृथिवीकायिका उक्ताः, सा पुनः सचिता अचिता मिश्रा वा, तथा पुनश्च शीता उष्णा शीतोष्णा वेत्येवमादिका द्रष्टव्येति ॥ एतदेव भूयो निर्युक्तिकृत् स्पष्टतरमाह - नि. [ ७८ ] quiमि य इक्कि के गंधमि रसंभि तह य फासंभि । नाणत्ती कायव्वा विहाणए होइ इक्किक्कं ।। वृ. वर्णादिके एकैकस्मिन् 'विधाने' भेदे सहाग्रशो नानात्वं विधेयं, तथाहि कृष्णो वर्ण इति सामान्यं तस्य च भ्रमराङ्गारकोकिलगवलकज्जलादिषु प्रकर्षाप्रकर्षविशेषाभेदः कृष्णः कृष्णतरः कृष्णतम इत्यादि, एवं नीलादिष्वप्यायोज्यं, तथा रसगन्धस्पर्शेषु सर्वत्र पृथिवीभेदा वाच्याः, तथा वर्णादीनां परस्परसंयोगाद्धूसर केसरकर्बुरादिवर्णान्तरोत्पत्तिरेवमुत्प्रेक्ष्य वर्णादीनां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy