SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ आचाराङ्ग सूत्रम् २/१/१/५/३६४ मू. (३६४) से भिक्खू वा से जं पुण जाणिज्जा समणं वा माहणं वा गामपिंडोलगं वा अतिहिं वा पुव्वपविट्टं पेहाए नो ते उवाइक्कम्म पविसिज्ज वा ओभासिज्ज वा, से तमायाय एगतमवक्कमिज्जा २ अणावायमसंलोए चिट्ठिजा, अह पुणेवं जाणिज्जा-पडिसेहिए वा दिने वा, तओ तंमि नियत्तिए संजयामेव पविसिज्ज वा ओभासिज्ज वा एयं सामग्गियं वृ. समिक्षुर्भिक्षार्थं ग्रामादौ प्रविष्टः सन् यदा पुनरेवं विजानीयात्, तद्यथा - अत्र गृहपतिकुले श्रमणादिकः प्रविष्टः तंच पूर्वप्रविष्टं श्रमणादिकं प्रेक्ष्य ततो न तान् श्रमणादीन् पूर्वप्रविष्टानतिक्रम्य प्रविशेत्, नापि तत्स्थ एव 'अवभाषेत' दातारं याचेत्, अपि च ३४८ - सतम्‘आदाय’अवगम्यैकान्तमपक्रामेद् अनापातासंलोके च तिष्ठेत् तावद्यावच्छ्रमणादिके प्रतिषिद्धे पिण्डे वा तस्मै दत्ते, ततस्तस्मिन् 'निवृत्ते' गृहान्निर्गते सति ततः संयत एव प्रविशेदवभाषेत वेति, एवं च तस्य भिक्षोः 'सामग्र्यं' सम्पूर्णो भिक्षुभाव इति ॥ चूडा-१ अध्ययन नं.-१, उद्देशक : ५ समाप्त : -: चूडा-१ अध्ययनं-१, उद्देशक : ६ : वृ. पञ्चमोद्देशकानन्तरं षष्ठः समारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके श्रमणाद्यन्तरायभयाद्गृहप्रवेशो निषिद्धः, तदिहाप्यपरप्राण्यन्तरायप्रतिषेधार्थमाह मू. (३६५) से भिक्खू वा (२) से जं पुण जाणिज्जा-रसेसिणो वहवे पाणा घासेसणाए संथडे संनिवइए पेहाए, तंजहा-कुक्कुडजाइयं वा सूयरजाइयं वा अग्गपिंडंसि वा वायसा संथडा संनिवइया पेहाए सइ परक्क मे संजया नो उज्जयं गच्छिज्जा ॥ वृ. स भिक्षुर्भिक्षार्थं प्रविष्टः सन् यदि पुनरेवं विजानीयात्, तद्यथा- बहवः 'प्राणाः' प्राणिनः रस्यते - आस्वाद्यत इतित रसस्तमेष्टुं शीलमेषां ते रसैषिणः, रसान्वेषिण इत्यर्थः ते तदर्थिनः सन्तः पश्चाद् ग्रासार्थं क्वचिद्रथ्यादी संनिपतितास्तांश्चाहारार्थं संस्कृतान्- घनान् संनिपतितान् प्रेक्ष्य ततस्तदभिमुखं न गच्छेदिति सम्बन्धः तांश्च प्राणिनः स्वनामग्राह माह- कुक्कुटजातिकं वेत्यनेन च पक्षिजातिरुद्दिष्टा, सूकरजातिकमित्यनेन च चतुष्पदजातिरिति, 'अग्रपिण्डे वा' काकपिण्ड्यां वा बहिः क्षिप्तायां वायसाः संनिपतिता भवेयुः, तांश्च दृष्ट्वाऽग्रतः, ततः सति पराक्रमे - अन्यस्मिन् मार्गान्तरे 'संयतः' सम्यगुपयुक्तः संयतामन्त्रणं वा ऋजुस्तदभिमुखं न गच्छेद्, यतस्तत्र गच्छतोऽन्तरायं भवति, तेषां चान्यत्र संनिपतितानां वधोऽपि स्यादिति । साम्प्रतं गृहपतिकुलं प्रविष्टस्य साधोर्विधिमाह मू. (३६६) से भिक्खू वा २ जाव नो गाहावइकुलस्स वा दुवारसाहं अवलंबिय २ चिट्ठिजा, नो गा० दगच्छडुणमत्तए चिट्ठिज्जा, नो गा० चंदणिउयए चिट्ठिजा, नो गा० सिणाणस्स वा वञ्चस्स वा लोए सपडदुवारे चिट्ठिज्जा, नो आलोयं वा थिग्गलं वा संधि वा दगभवणं वा बाहाओ पगिज्झिय २ अंगुलियाए वा उद्दिसिय २ उण्णमिय २ अवनमिय २ निज्झाइज्जा, नो गाहावइअंगुलियाए उद्दिसिय २ जाइज्जा, नो गा० अंगुलिए चालिय २ जाइज्जा, नो गा० अं तज्जिय २ जाइजा, नो गा० अं० उक्खुलंपिय २ जाइज्जा, नो गाहावई वंदिय २ जाइजा नो वयणं फरुसं वइज्जा ॥ वृ स भिक्षुर्भिक्षार्थ गृहपतिकुलं प्रविष्टः सन्नैतत्कुर्यात्, तद्यथा-नो गृहपतिकुलस्य द्वारशाखाम् For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy