SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-१, उद्देशक:५ ३४७ गंपरिमाएह वाणं, तंचेगइओ पडिगाहित्ता तुसिणीओउवेहिज्जा, अवियाईएवं मममेव सिया, माइट्ठाणं संफासे, नो एवं करिजा, सेतमायाए तत्थ गच्छिज्जा २ से पुवामेव आलोइज्जा ___ आउसंतोसमणा! इमे मे असणेवा४ सव्वजणाएनिसिढेतंभुजहवाणंजाव परिभाएह वाणं, सेणमेवं परो वइजा-आउसंतो समणा! तुमंचेवणं परिभाएहि, सेतत्थ परिभाएमाणे नो अप्पणो खद्धं २ डायं २ ऊसढं २ रसियं २ मणुन्नं २ निद्धं २ लुक्खं २, सेतस्थ अमुच्छए अगिद्धे अगढिएअणज्झोववन्ने बहुसममेवपरिभाइजा, सेणंपरिभाएमाणं परोवइजा-आउसंतोसमणा ! माणं तुमं परिमाएहि सब्वे वेगइआ ठिया उ भुक्खामो वा पाहामो वा, से तत्थ भुंजमाणे नो अप्पणा खलुखद्धंजाव लुक्खं, से तत्थ अमुच्छिए४ बहुसममेव मुंजिजा वा पाइजा वा ।। वृ. स भिक्षुर्दामादौ भिक्षार्थं प्रविष्टो यदि पुनरेवं विजानीयाद् यथाऽत्र गृहे श्रमणादि कश्चिाविष्टः, तंचपूर्वप्रविष्टंप्रेक्ष्य दातृप्रतिग्राहकासमाधान्तरायभयानतदालोके तिष्ठेत्, नापि तन्निर्गमद्वारं प्रति दातृप्रतिग्राहकासमाधानान्तरायभयात्, किन्तु स भिक्षुस्तं श्रमणादिकं मिक्षार्थमुपस्थितम् ‘आदाय' अवगम्यैकान्तमपक्रामेत्, अपक्रम्य चान्येषां चानापातेविजनेऽसंलोके च संतिष्ठेत्, तत्रच तिष्ठतः स गृहस्थः ‘से' तस्य भिक्षोश्चतुर्विधमप्याहारमाहत्य दद्यात्, प्रयच्छंश्चैतब्रू- याद्-यथा यूयं बहवो भिक्षार्थमुपस्थिता अहं च व्याकुलत्वान्नाहारं विभाजयितुमलमतोहे आयुष्मन्तः! श्रमणाः! अयमाहारश्चतुर्विधोऽपि मे युष्मभ्यं सर्वजनार्थ मया निसृष्टो-दत्तस्तत्साम्प्रतं स्वरुच्या तमाहारमेकत्र वा भुङगध्वं परिभजध्वं वा-विभज्य वा गृहीतेयर्थ, तदेवंविध आहार उत्सर्गतो न ग्राह्यः, दुर्भिक्षे वाऽध्वाननिर्गतादौ वा द्वितीयपदे कारणे सति गृहीयाद् गृहीत्वा च नैवं कुर्याद् यथा तमाहारं गृहीत्वा तूष्णीको गच्छन्नैवमुरेक्षेतयथा ममैवायमेकस्य दत्तोऽपि चायमल्पत्वान्म- मैवैकस्य स्याद्, एवं च मातृस्थानं संस्पृशेद, अतो नैवं कुर्यादिति, यथा च कुर्यात्तथा च दर्शयति-स भिक्षुस्तमाहारं गृहीत्वा तत्र श्रमणाद्यन्ति के गच्छेद्, गत्वाचसः 'पूर्वमेव' आदावेव तेषामाहारम् ‘आलोकयेत्' दर्शयेत्, इदं चब्रूयाद यथा भोआयुष्मन्तः! श्रमणादयः!अयमशनादिकआहारोयुष्माकंसर्वजनार्थमविभक्त एव गृहस्थेन निसृष्टो-दत्तस्तद्यूयमेकत्र भूङवं विभजध्वं वा, 'से' अथैनं साधुमेवं ब्रुवाणं कश्चिच्छ्रमणादिरेवंब्रूयाद्-यथा भो आयुष्मनम्! श्रमण! त्वमेवास्माकंपरिभाजय, नैवंतावत्कुर्यात् अथसति कारणे कुर्यात्तदाऽनेन विधिनेति दर्शयति-स भिक्षुर्विभाजयन्नात्मनः 'खद्धं १' प्रचुरं २ 'डाग'तिशाकम् ऊसढं'तिउच्छ्रितंवर्णादिगुणोपेतं,शेषं सुगमंयावद्रूक्षमितिनगृह्णीयादिति अपिच-'सः' भिक्षु तत्र' आहारेऽमूर्छितोऽगृध्धेऽनाध्तोऽनध्युपपन्नइति, एतान्यादरख्यापनाधमेकार्थिकान्युपात्तानि कथञ्चिद्भेदाद्वा व्याख्यातव्या नीति, 'बहुसम' मिति सर्वमत्र समं किञ्चिसिक्थादिना यद्यधिकं भवेदिति, तदेवं प्रभूतसमं परिभाजयेत्, तंच साधुंपरिभाजयन्तं कञ्चिदेवं ब्रूयाद्, यथा-आयुष्मन् ! श्रमण ! मा त्वं परिभाजय, किन्तु सर्व एव चैकत्र व्यवस्थिता वयं भोक्ष्यामहे पास्यामो वा, तत्रा परतीर्थिकैः सार्धं न भोक्तव्यं, स्वयूथ्यैश्च पार्श्वस्थादिभि सह सम्मोगिकैः सहौधा लोचनां दत्वा मुआनानामयं विधि, तद्यथा-नो आत्मन इत्यादि, सुगममिति ॥ इहानन्तरसूत्रे बहिरालोकस्थानं निषिद्धं, साम्प्रतं तप्रवेशप्रतिषेधार्थमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy