SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४३६ आचाराङ्ग सूत्रम् २/३/-1-1५११ -समणस्स णं जेट्ठा भइणी सुदंसणा कासवगुत्तेणं, समणस्स णं भग० भज्जा जसोया कोडिन्नागुत्तेणं, -समणस्स णं धूयाकासवगोत्तेणं तीसे णं दोनामधिज्जा० - अणुज्जा इ वा पियदंसणा इवा, -समणस्सणंभ०- नतूई कोसिया गुत्तेणंतीसेणं दो नाम०-सेसवई इवा जसवई इवा, मू. (५१२) समणस्सणं०३ अम्मापियरोपासावच्चिज्जा समणोवासगा यावि हुत्था, तेणं बहूइंवासाइंसमणोवासगपरियागं पालइत्ता छण्हंजीवनिकायाणंसारक्खणनिमित्तंआलोइत्ता निंदित्ता गरिहित्तापडिक्कमित्ताअहारिहं उत्तरगुणपायच्छित्ताइंपडिवञ्जित्ता कुससंथारगंदुरूहित्ता भत्तं पञ्चक्खायंति २। ___-अपच्छिमाए मारणंतियाए संलेहणासरीरए झुसियसरीरा कालमासे कालं किच्चा तं सरीरं विप्पजहित्ता अचुए कप्पे देवत्ताए उववन्ना, तओ णं आउक्खएणंभव० ठि० चुए चइत्ता महाविदेहे वासे चरमेणं उस्सासेणं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति। मू. (५१३) तेणे कालेणं २ समणे भ० नाए नायपुत्ते नायकुलनिव्वत्ते विदेहे विदेहदिन्ने विदेहजच्चे विदेहसूमाले तीसंवासाइं विदेहंसित्तिकटुअगारमझे वसित्ता अम्मापिऊहिंकालगएहिं देवलोगमणुपत्तेहिं समत्तपइन्ने चित्रा हिरन्नं चिच्चा सुवन्नं चिच्चा बलं चिच्चा वाहणं चिच्चा धणकणगरयणसंतसारसावइज्जंविच्छड्डित्ता विग्गोवित्ता विस्साणित्ता दायारेसुणंदाइत्तापरिभाइत्ता संवच्छरंदलइत्ताजे से हेमंताणं पढमे मासे पढमे पक्खेमग्गसिरबहुले तस्सणंमग्गसिरबहुलस्स दसमीपक्खेणं हत्युत्तरा० जोग० अभिनिक्खमणामिप्पाए यावि हुत्था-, मू. (५१४) संवच्छरेण होहिइ अभिनिक्खमणं तु जिनवरिंदस्स। ___ तो अत्थसंपयाणं पवत्तई पुव्वसूराओ॥ मू. (५१५) एगा हिरनकोडी अद्वैव अनूनगा सयसहस्सा। सूरोदयमाईयं दिज्जइ जा पायरासुत्ति॥ मू. (५१६) तिन्नेव य कोडिसया अट्ठासीइंच हुंति कोडीओ। असिइंच सयसहस्सा एवं संवच्छरे दिन्नं। वेसमणकुंडधारी देवा लोगंतिया महिड्ढीया। बोहंति य तित्थयरं पन्नरससु कम्मभूमीसु। मू. (५१८) बभंमि य कप्पंभी बोद्धव्वाकण्हराइणो मज्झे। लोगंतिया विमाणा अट्ठसु वत्था असंखिज्जा। मू. (५१९) एए देवनिकाया भगवंबोहिंति जिनवरं वीरं। सव्वजगजीवहियं अरिहं! तित्थं पवत्तेहि । मू. (५२०) तओणं समणस्सभ० म० अभिनिक्खमणामिप्पायं जाणित्ताभवणवइवा० जो० विमाणवासिणो देवा य देवीओ य सएहिं २ स्वेहिं सएहिं २ नेवत्थेहिं सएहिं. २ चिंधेहिं सव्विड्ढीए सव्वजुईए सव्वबल समुदएणं सयाई २ जाणविमाणाई दुरुहंति सयादुरुहित्ता For Private & Personal Use Only मू. (५१७) Jain Education International www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy