SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १६२ आचाराङ्ग सूत्रम् १/-/३/१/११२ परीषहाणामुपसर्गाणांवा कर्मक्षपणायोद्यतः साहाय्यंमन्यमानो 'नो वेत्ति' न तान् पीडाकारित्वेन गृह्णातीत्युक्तं भवति, यदिवा संयमस्य तपसो वापरुषतांशरीरपीडोत्पादनात् कर्मलेपापनयनाद्वा संसारोद्विग्नमना मुमुक्षुर्निराबाधसुखोन्मुखो 'नवेत्ति' नसंयमतपसीपीडाकारित्वेन गुह्णातीतियावत्। किंच-'जागर' इत्यादि, असंयमनिद्रापगमाज्जागर्तीतिजागरः, अभिमानसमुत्थोऽमर्षावेशः परापकाराध्यवसायो वैरंतस्मादुपरतो वैरोपरतो, जागरश्चासौ वैरोपरतश्चेति विगृह्य कर्मधारयः, क एवम्भूतो? 'वीरः' कापयनशक्त्युपेतः, एवम्भूतश्च त्वं वीर! आत्मानं परं वा दुःखादुःखकारणाद्वा कर्मणः प्रमोक्ष्यसीति । यश्च यथोक्ताद्विपरीतः आवर्त्तश्रोतसोः सङ्गमुपगतोऽजागरः स किमाप्नुयादित्याह - जरा च मृत्युश्च ताभ्यामात्मवशमुपनीतो 'नरः' प्राणी ‘सततम्' अनवरतं 'मूढो' महामोहमोहितमतिर्द्धर्म-स्वर्गापवर्गमार्गं नाभिजानीते-नावगच्छति, तत्संसरे स्थानमेव नास्ति यत्र जरामृत्यू न स्तः, देवानां जराऽभाव इति चेत्, न तत्राप्युपान्त्यकाले लेश्याबलसुखप्रभुत्ववर्णहान्युपपत्तेरस्त्येव च तेषामपि जरासद्भावः, उक्तंच-“देवा णं भंते ! सव्वे समवण्णा?, नोइणढेसमढे, सेकेणटेणं भंते! एव वुच्चइ?, गोयमा! देवादुविहा-पुव्वोववण्णगा यपच्छोववण्णगाय।तत्थणंजेतेपुव्वोववण्णगातेणंअविसुद्धवण्णयरा, जेणंपच्छोववण्णगा तेणं विसुद्धवण्णयरा" एवं लेश्याद्यपीति, च्यवनकाले तु सर्वस्यैवैतद्भवति, तद्यथा॥१॥ “माल्यग्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससांचोपरागः। ___ दैन्यं तन्द्रा कामरागाङ्गभङ्गी, दृष्टिभ्रान्तिर्वेपथुश्चारतिश्च ॥" यतश्चैवमतः सर्वं जरामृत्युवशोपनीतमभिसमीक्ष्य किं कुर्यादित्याह - मू. (११३) पासिय आउरपाणे अप्पमत्तो परिव्वए, मंता य मइमं, पास आरंभजं दुक्खमिणंति नच्चा, माई पमाई पुण एइ गब्भ, उवेहमाणो सहरूवेसु उज्जू माराभिसंकी मरणा पमुच्चई, अप्पमत्तो कामेहिं, उवरओ पावकम्मेहि, वीरे आयगुत्ते खेयन्ने, जे पज्जवञ्जायसत्थस्स खेयन्ने से असत्थस्स खेयन्ने, जेअसत्थस्सखेयन्ने से पज्जवज्जायसत्थस्सखेयन्ने, अकम्मस्स ववहारो न विजइ, कम्मुणा उवाही जायइ, कम्मंच पडिलेहाए॥ वृ.सहिभावजागरस्तैस्तैर्भावस्वापजनितैःशारीरमानसैर्दुःखैरातुरान्-किंकर्तव्यतामूढान् दुःखसागरावगादान्प्राणानभेदोपचारात्प्राणिनो 'दृष्टवा' ज्ञात्वाऽप्रमत्तः परिव्रजेद्-उद्युक्तः सन् संयमानुष्ठानं विदध्यात् । अपि च - ‘मंता' इत्यादि, हे मतिमन् !- सश्रुतिक ! भावसुप्तातुरान् पश्य, मत्वाचैतज्जाग्रत्सुप्तगुणदोषापादनमास्वापमतिंकुरु, किंच-'आरंभज'मित्यादि, आरम्भःसावधक्रियानुष्ठानं तस्माज्जातमारम्भजं, किं तद् ?- दुःखं तत्कारणं वा कर्म । 'इद'मिति प्रत्यक्षगोचरापन्नमशेषारम्भप्रवृत्तप्राणिगणानुभूयमानमित्येतत् 'ज्ञात्वा' परिच्छिद्य निरारम्भो भूत्वाऽऽत्महिते जागृहि । यस्तु विषयकषायाच्छादितचेता भावशायी स किमाप्नुयादित्याह - 'माई' इत्यादि, मध्यग्रहणाचाद्यन्तयोर्ग्रहणं, तेन क्रोधादिकषायवान् मद्यादिप्रमादवान्नारकदुःखमनुभूय पुनस्तिर्यक्षु गर्भमुपैति । यस्त्वकषायी प्रमादरहितः स किम्भूतो भवतीत्याह - ‘उवेह' इत्यादि, बहुवचननिर्देशदाद्यर्थो गम्यते, शब्दरूपादिषु यौ रागद्वेषौ तावुपेक्षमाणः-अकुर्वन् ऋजुर्भवति-यतिर्भवति, यतिरेव परमार्थत ऋजुः, अपरस्त्वन्यथाभूतः स्त्र्यादिपदार्थान्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy