SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक:३ १२५ वा एगे गिज्झे' अनेकशोऽनेकस्मिन् स्थानेऽनुभूते सति तन्मध्ये कस्मिन्वा एकस्मिन्त्रुच्चैर्गोत्रादिकेऽनवस्थितस्थानकेरागादिविरहादेकः कथंगृध्येत्?,तात्पर्यम्-आसेवांविदितकर्मपरिणामो विदध्यात्, युज्येत गाद्धर्यं यदि तत्स्थान प्राप्तपूर्वं नाभविष्यत्, तच्चानेकशः प्राप्तपूर्वम्, अतस्तल्लामालामयोः नोत्कर्षपकर्षों विधेयाविति, आह च-'तम्हा' इत्यादि, यतोऽनादौ संसारे पर्यटताऽसुमताऽदष्टायत्तान्यसकृदुच्चावचानि स्थानान्यनुभूतानि तस्मात्कथञ्चिदुच्चावचादिकं मदस्थानमवाप्य ‘पण्डितो हेयोपादेयतत्त्वज्ञो न हृष्येत्' न हर्षं विदध्याद्, उक्तंच॥१॥ “सर्वसुखान्यपि बहुशः प्राप्तान्यटतामयाऽत्र संसारे। उच्चैःस्थानानि तथा तेनन मे विस्मयस्तेषु ॥२॥ जइ सोऽवि निजरमओ पडिसिद्धो अट्माणमहणेहिं । अवसेस मयट्ठाण परिहरिअव्वा पयत्तेणं" । नाप्यवगीतस्थानावाप्तौ वैमनस्यं विदध्याद, आह च-'नो कुप्पे' अदृष्टवशात्तथाभूतलोकासम्मतंजातिकुलरूपबललाभादिकमधममवाप्य नकुप्येत् नक्रोधं कुर्यात, कतरनीचस्थानं शब्दादिकंवा दुःखं मया नानुभूतमित्येवमवगम्य नोद्वेगवशगेन भाव्यम्, उक्तंच॥१॥ "अवमानात्परिभ्रंशाद्वधबन्धधनक्षयात। प्राप्ता रोगाश्च शोकाश्च, जात्यन्तरशतेष्वपि ॥२॥ संतेय अविम्हइउं असोइउं पंडिएणय असंते। सक्का हुदुमोवमिअहिअएण हिअंधरंतेण ॥३॥ होऊण चक्कवट्टी पुहइवई विमलपंडरच्छत्तो। सोचेव नाम भुज्जो अणाहसालालओ होइ" एकस्मिन् वाजन्मनि नानाभूतावस्था उच्चावचाः कर्मवशतोऽनुभूवति।तदेवमुच्चनीचगोत्रनिर्विकल्पमनाः अन्यदपि अविकल्पेन किं कुर्यादित्याह-'भूएहिं' इत्यादि, भवन्ति भविष्यन्त्यभूवन्नितिचभूतानि-असुभृतस्तेषु 'प्रत्युपेक्ष्य' पर्यालोच्य विचार्य कुशाग्रीयया शेमुष्या जानीहि-अवगच्छ, किं जानीहि ? - ‘सातं' सुखं तद्विपरीतमसातमपि जानीहि, किं च कारणं सातासातयोः? एतज्जानीहि, किंचाभिलषन्त्यविगानेन प्राणिन इति, अत्र जीवजन्तुप्राण्यादिशब्दानुपयोगलक्षणद्रव्यस्य मुख्यान् वाचकान्विहाय सत्तावाचिनो भूतशब्दस्योपादानेनेदमाविर्भावयति-यथाऽयमुपयोगलक्षणपदार्थोऽवश्यंसत्तां बिभर्ति, साताभिलाष्यसातंचजुगुप्सते, साताभिलाषश्च शुभप्रकृतित्वाद् अतोऽपरासामपि शुभप्रकृतीनामुपलक्षणमेतदवसेयम्, अतः शुभनामगोत्रायुराधाः कर्मप्रकृतीरनुधावत्यशुभाश्चजुगुप्सते सर्वोऽपिप्राणी। एवंचव्यवस्थिते सति किं विधेयमित्याह मू (७९) समिए एयाणुपस्सी, तंजहा-अन्धत्तं बहिरत्तं मूयत्तं काणतं कुंटतं खुज्जत्तं वडभत्तंसामत्तंसबलतंसह पमाएणंअनेगरूवाओजोणीओसंधायइविरूवरूवे फासे परिसंवेयइ वृ अथवाभूतेषु शुभाशुभरूपं कर्मप्रत्युपेक्ष्य यत्तेषामप्रियंतन विदध्यात् इत्ययमुपदेशो, नागार्जुनीयास्तुपठन्ति “पुरिसेणंखलुदुक्खुव्वेअसुहेसए" 'पुरुषो जीवःणमिति वाक्यालङ्कारे 'खलुः' अवधारणेदुःखात्उद्वेगो यस्य सदुःखोद्वेगः, सुखस्यैषकः सुखैषकः, याजकादित्वात्समा For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy