SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ ३९० आचाराङ्ग सूत्रम् २/१/३/२/४५६ नवरमत्रेयं सामाचारी-यदुदकाई वस्त्रं तत्स्वत एव यावन्निष्प्रगलं भवति तावदुदकतीर एवस्थेयम्, अथ चौरादिभयाद्गमनं स्यात्ततः प्रलम्बमान कायेनास्पृशता नेयमिति ॥ तथा मू. (४५७) से भिक्खू वा गामाणुगामंदूइज्जमाणे नो परेहि सिद्धिं परिजविय २ गामा० दूइ०, तओ० सं० गामा० दूइ० ॥ वृ. कण्ठयं, नवरं 'परिजवियर'त्ति परैः सार्धं भृशमुल्लापं कुर्वन्न गच्छेदिति । इदानीं जङ्घासंतरणविधिमाह मू. (४५८) से भिक्खू वा गामा० दू० अंतरा से जंघासंतारिमे उदगे सिया, से पुव्वामेव ससीसोवरियं कायं पाए य पमजिज्जा २ एगं पायं जले किञ्चा एगं पायं थले किच्चा तओ सं. उदगंसि आहारियं रीएज्जा। सेभि० आहारियंरीयमाणेनो हत्थेणहत्जावअनासायमाणेतओसंजयामेवजंधासंतारिमे उदए अहारियं रीएजा। सेभिक्खूवा० जंघासंतारिमे उदएअहारियंरीयमाणेनोसायावडियाएनो परिदाहपडियाए महइमहालयंसि उदयसि कायंविउसिज्जा, तओ संजयामेवजंघासंतारिमे उदए अहारियंरीएज्जा, अह पुण एवं जाणिज्जा पारए सिया उदगाओ तीरं पाउणित्तए, तओ संजयामेव उदउल्लेण वा २ काएण दगतीरए चिट्ठिज्जा। से भि० उदउल्लं वा कायंससि० कायं नोआमञ्जिज वा नो० अह पु० विगओदए मेकाए छिन्नसिणेहे तहप्पगारं कायं आमजिज्ज वा० पयाविज वा तओ सं० गामा० दूइ०॥ वृ. 'तस्य' भिक्षोामान्तरंगच्छतो यदा अन्तरालेजानुदनादिकमुदकंस्यात्ततऊध्र्वंकायं मुखवस्त्रिकया अधःकायं च रजोहरणेन प्रमृज्योदकं प्रविशेत्, प्रविष्टश्च पादमेकं जले कृत्वाऽपरमुत्क्षिपन् गच्छेत्, नजलमालोडयता गन्तव्यमित्यर्थ, 'अहारियं रीएज्ज'त्ति यथा ऋजु भवति तथा गच्छेन्नार्दवितंर्द विकारं वा कुर्वन् गच्छेदिति। स भिक्षुर्यथाऽऽर्यमेव गच्छन् महत्युदके महाश्रये वक्षःस्थलादिप्रमाणे जङ्घातरणीये नदीहदादौ पूर्वविधिनैव कार्यप्रवेशयेत्, प्रविष्टश्च यधुपकरणं निर्वाहयितुमसमर्थस्ततः सर्वमसारं वा परित्यजेत्, अथैवं जानीयाच्छक्तोऽहं पारगमनाय ततस्तथाभूत एव गच्छेत्, उत्तीर्णश्च कायोत्सर्गादि पूर्ववत्कुर्यादिति। आमर्जनप्रमार्जनादिसूत्र पूर्ववन्नैयमिति । साम्प्रतमुदकोत्तीर्णस्य गमनविधिमाह मू. (४५९) से भिक्खू व० गामा० दूइज्जमाणे नो मट्टियागएहिं पाएहिं हरियाणि छिंदिय २ विकुञ्जिय २ विफालिय २ उम्मग्गेण हरियवहाए गच्छिज्जा, जमेयं पाएहिं मट्टिययं खिप्पामेव हरियाणि अवहरंतु, माइट्ठाणं संफासे, नो एवं करिज्जा, से पुव्वामेव अप्पहरियं मग्गंपडिलेहिज्जा तओ० सं० गामा०। से भिक्खू वा २ गामाणुगामं दूइज्जमाणे अंतरा से वप्पाणि वा फ० पा० तो० अ० अग्गलपासगाणि वा गड्डाओ वा दरीओ वा सइ परक्कमे संजयामेव परिक्कमिज्जा नो उज्जु०, कवली०, से तत्थ परक्कममाणे पयलिज्ज वा २, से तत्थ पयलमाणे वा २ रुक्खाणि वा गुच्छाणि वा गुम्माणि वा लयाओ वा वल्लीओ वा तणाणि वा गहणाणि वा हरियाणि वा अवलंबिय २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy