SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ४०४ आचाराङ्ग सूत्रम् २/१/५/१/४७७ मू. (७७) से भि० से जं० अस्सिपडियाए एगं साहम्मियं समुद्दिस्स पाणाइं जहा पिंडेसणाए भाणियव्वं ॥ एवं बहवे साहम्मिया एगं साहम्मिणि बहवे साहम्मिणीओ बहवे समणमाहण. तहेव पुरिसंतरकडा जहा पिंडेसणाए। वृ. सूत्रद्वयमाधाकर्मिकोद्देशेन पिण्डैषणावन्नेयमिति॥साम्प्रतमुत्तरगुणानधिकृत्याह मू. (१७८) से भि० से ज० असंजए भिक्खुपडियाएकीयंवाधोयंवारत्तंवाघलुवामटुं वा संपधूमियं वातहप्पगारंवत्थं अपुरिसंतरकडंजावनो०, अहपु० पुरिसं० जावपडिगाहिज्जा वृ. 'साधुप्रतिज्ञया' साधुमुद्दिश्य गृहस्थेन क्रीतधौतादिकं वस्त्रमपुरुषान्तरकृतं न प्रतिगृह्णीयात्, पुरुषान्तरस्वीकृतं तु गृह्णीयादिति पिण्डार्थ ।।अपिच मू. (४७९) से भिक्खू वा २ से जाइंपुण वत्थाइं जाणिज्जा विरूवरुवाइं महद्धणमुल्लाई, तं०-आइणगाणि वासहिणाणिवा सहिणकल्लाणाणि वा आयाणि वा कायाणि वा खोमियाणि वा दुगुल्लाणिवा पट्टाणिवा मलयाणिवा पन्चन्नाणिवा अंसयाणिवाचीणंसयाणिवादेसरागाणि वा अभिलाणि वा गज्जफलाणि वा फालियाणी वा कोयवाणि वा कंबलगाणि वा पावराणि वा, अन्नयराणि वा तह० वत्थाईमहद्धणमुल्लाइं लाभे संते नो पडिगाहिज्जा। से भि० आइण्णपाउरणाणि वत्थाणि जाणिज्जा, तं०-उद्दाणि वा पेसाणि वा पेसलाणि वा किण्हमिगाईणगाणि वा नीलमिगाईणगाणि वा गोरमि० कणगाणि वा कणगकताणि वा कणगप्पट्टाणि वाकणगखइयाणिवाकणगफुसियाणिवा वग्धाणिवा विवग्घाणिवाआभरणाणि वा आभरणविचित्ताणि वा, अन्नयराणि तह० आईणपाउरणाणि वत्थाणि लाभे संते नो० ॥ वृ. स भिक्षुर्यानि पुनर्महाधनमूल्यानि जानीयात्, तद्यथा-'आजिनानि' मूषकादिचमनिष्पन्नानि श्लक्ष्णानि-सूक्ष्माणि च तानि वर्णच्छव्यादिभिश्च कल्याणानि-शोभनानि वा सूक्ष्मकल्याणानि, आयाणित्ति क्वचिद्देशविशेषेऽजाः सूक्ष्मरोमवत्योभवन्ति तत्पश्मनिष्पन्नानि आजकानि भवन्ति, तथा क्वचिद्देशे इन्द्रनीलवर्ण कासो भवति तेन निष्पन्नानि कायकानि, 'क्षौमिकं सामान्यकासिकं दुकूलं' गौडविषयविशिष्टकासिकं पट्टसूत्रनिष्पन्नानि पट्टानि 'मलयानि' मलयजसूत्रोत्पन्नानि पनुन्नं तिवल्कलतन्तुनिष्पन्नम्अंशुकचीनांशुकादीनिनानादेशेषु प्रसिद्धाभिधानानि, तानि च महार्धमूल्यानीतिकृत्वा ऐहिकामुष्मिकापायभयाल्लाभे सति न प्रतिगृह्णीयादिति। सभिक्षुनिपुनरेवंभूतानिअजिननिष्पन्नानि 'प्रावरणीयानि वस्त्राणिजानीयात्, तद्यथा'उद्दाणिव'त्ति उद्राः-सिन्धुविषये मत्स्यास्तसूक्ष्मचर्मनिष्पन्नानिउद्राणि पेसाणि'त्तिसिन्धुविषय एव सूक्ष्मचर्माणः पशवस्तच्चर्मनिष्पन्नानीति 'पेसलाणि'त्ति तच्चर्मसूक्ष्मपक्ष्मनिष्पन्नानि कृष्णनीलकौरमृगाजिनानि-प्रतीतानि 'कनकानिच' इतिकनकरसच्छुरितानि, तथाकनकस्येव कान्तिर्येषां तानि कनककान्तीनि तथा कृतनकरसपट्टानि कनकपट्टानि एवं 'कनकखचितानि' कनकरसस्तबकाञ्चितानिकनकस्पृष्थानितथाव्याघ्रचर्माणिएवं वग्धाणि तिव्याघ्रचर्मविचित्रितानि 'आभरणानि' आभरणप्रधानानि 'आभरणविचित्राणि' गिरिविडकादिविभूषितानि अन्यानिवा तथाप्रकाराण्यजिनप्रावरणानि लाभे सतिन प्रतिगृह्णीयादिति ।। साम्प्रतं वस्त्रग्रहणाभिग्रहविशेषमधिकृत्याहJain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy