SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं-५, उद्देशक: ४०५ मू. (४८०) इच्चेइयाइं आयतणाइं उवाइकम्म अह भिक्खू जाणिज्जा चउहि पडिमाहिं वत्थं एसित्तए, तत्य खलुइमा पढमा पडिमा, सेभि० २ उद्देसिय वत्थं जाइजा, तं०-जंगियं वा जाव तूलकडं वा, तह० वत्थं सयंवा नजाइजा, परो० फासुयं पडि०, पढमा पडिमा। अहावरादुञ्चापडिमा-सेभि० पेहाए वत्थंजाइजागाहावईवा० कम्मकरीवासेपुवामेव आलोइज्जा-आउसोत्ति वा २ दाहिसि मे इत्तो अन्नयरं वत्थं ?, तहप्प० वत्थं सयं वा० परो० फासुयं एस० लाभे० पडि०, दुधापडिमा। अहावरा तच्चापडिमा० से भिक्खू० सेजं पूण तंअंतरिज्जंवा उत्तरिजंवा तहप्पगारं वत्थं सयं० पडि० तच्चा पडिमा। अहावराचउत्था पडिमा-से० उज्झियधम्मियंवत्थंजाइजाजंचऽन्नेबहवेसमण० वणीमगा नावकंखंति तहप्प० उज्झिय० वत्थं सयं० परो ०फासुयंजावप०, चउत्थापडिमा। इच्चेयाणं चउण्हं पडिमाणं जहा पिंडेसणाए । सिया ण एताए एसणाए एसमाणं परो वइजा-आउसंतो समणा ! इज्जाहि तुमंमासेण वा दसराएण वा पंचराएण वा सुते सुततरे वा तो ते वयं अन्नयरं वत्थं दाहामो, एयप्पगारं निग्धोसं सुच्चा नि० से पुव्वामेव आलोइज्जा-आउसोत्ति वा ! २ नो खलु मे कप्पइ एयप्पगारं संगारं पंडिसुणित्तए, अभिकंखसि मे दाउं इयाणिमेव दलयाहि, से नेवं वयंतं परोवइजा-आउ० स० ! अणुगच्छाहि तो ते वयं अन्न० वत्थं दाहामो। सेपुव्वामेव आलोइजा-आउसोत्ति! वा२ नोखलु मे कप्पइ संगारवयणे पडिसुणित्तए०, से सेवं वयंतं परो नेया वइज्जा-आउसोत्ति वा भइणित्ति वा ! आहरेयं वत्थं समणस्स दाहामो, अवियाइवयंपच्छाविअप्पणो सयट्ठाए पाणाई ४ समारंभ समुद्दिस्स जावचेइस्समामो, एयप्पगारं नेग्घोसं सुच्चा निसम्म तहप्पगारं वत्थं अफासुअंजाव नो पडिगाहिज्जा । सिआ णं परो नेता वइज्जा-आउसोत्ति ! वा २ आहर एयं वत्थं सिणाणे वा ४ आधंसित्ता वा प० समणस्स णं दाहामो, एयप्पगारं निघोसं सुच्चा नि० से पुवामेव आउ० भ०! मा एयं तुमंवत्थं सिणाणेण वा जाव पघंसाहिवा, अभि० एमेवदलयाहि, से सेवंवयंतस्स परोसिणाणेण वापघंसित्तादलइजा, तहप्प० वत्थं अफा० नो प०। सेणं परो नेता वइजा० भ०! आहर एयं वत्थं सीओदगवियडेण वा २ उच्छोलेत्ता वा पहोलेत्ता वा समणस्स णं दाहामो०, एय० निग्धोसं तहेव नवरं मा एयं तुमंवत्थं सीओदग० उसि० उच्छोलेहि वा पहोलेहि वा, अभिकंखसि, सेसंतहेव जाव नो पडिगाहिज्जा ॥ से णं परो ने० आ० भ० ! आहरेयं वत्थं कंदाणि वा जाव हरियाणि वा विसोहित्ता समणस्सणं दाहामो, एय०निग्धोसंतहेव, नवरंमाएयाणितुमंकंदाणिवाजावविसोहेहि, नोखलु मेकप्पइ एयप्पगारे वत्थे पडिग्गाहित्तए, से सेवं वयंतस्स परोजाव विसोहित्ता दलइज्जा, तहप्प० वत्थं अफासुअंनो प०। सिया से परो नेता वत्थं निसिरिज्जा, से पुव्वा० आ० भ० ! तुमं चेव णं संतियं वत्थं अंतेअंतेणंपडिलेहिजिस्सामि, केवली बूया आ०, वत्थंतेण बद्धे सिया कुंडले वा गुणे वा हिरण्णे वासुवण्णे वा मणी वा जाव रयणावली वा पाणे वा बीए वा हरिए वा, अह भिक्खू णं पु० जं पुवामेव वत्थं अंतो अंतेण पडिलेहिजा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy