________________
श्रुतस्कन्धः- १, अध्ययनं - ८, उद्देशक:
२९७ ततस्तस्यैवसंलेखनाकालस्यमध्येऽव्याकुलितमतिःक्षिप्रमेवभक्तपरिज्ञानादिकं शिक्षेत-आसेवेत पण्डितो-बुद्धिमानिति। मू. (२४६) गामे वा अदुवा रण्णे, थंडिलं पडिलेहिया।
अप्पापाणं तु विनाय, तणाइंसंयरे मुणि॥ वृ. संलेखनाशुद्धकायश्च मरणकालं समुपस्थितं ज्ञात्वा किं कुर्यादित्याह-ग्रामः-प्रतीतो, ग्रामशब्देनचात्रप्रतिश्रय उपलक्षितः,प्रतिश्रयएव स्थण्डिलं-संस्तारकभुवंप्रत्युपेक्ष्य, तथा अरण्ये वेत्यनेन चोपाश्रयाद्बहरित्येतदुपलक्षितम्, उद्यानेगिरिगुहायामरण्येवास्थण्डिलंप्रत्युपेक्ष्यविज्ञाय चाल्पप्राणंप्राणिरहितम्, ग्रामादियाचितानि प्रासुकानि दर्भादिमयानि तृणानि संस्तरेत् ‘मुनिः' यथोचितकालस्य वेत्तेति। मू. (२४७) अनाहारो तुयट्टिजा, पुट्ठो तत्थऽहियासए।
नाइवेलं उवचरे, माणुस्सेहिं विपुट्ठवं ॥ वृ. संस्तीर्य च तृणानि यत्कुर्यात्तदाह-न विद्यते आहारोऽस्येत्यनाहारः तत्र यथाशक्ति यथासमाधानं च त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याख्यायारोपितपञ्चमहाव्रतः क्षान्तःक्षामितसमस्तप्राणिगणः समसुखदुःखः आवर्जितपुण्यप्राग्भारतया मरणादबिभ्यत् संस्तारके त्वरवर्तनं कुर्यात्, तत्रच स्पृष्टः परीषहोपसर्गस्त्यक्तदेहता सम्यक्तानध्यासयेद्-अधिसहेत, तत्र मानुष्यैरनुकूलप्रतिकूलैः परीषहोपसर्गः स्पृष्टो-व्याप्तोनातिवेलमुपचरेत्-न मर्यादोल्लङ्घनं कुर्यात्, पुत्रकलत्रादिसम्बन्धानार्तध्यानवशगो भूयात्, प्रतिकूलैर्वा परीषहोपसर्गर्नक्रोधनिन्धः स्यादिति एतदेव दर्शयितुमाहमू. (२४८) संसप्पगा यजे पाणा, जे य उड्ढमहाचरा।
भुञ्जन्ति मंससोणियं, नछणे न पमज्जए । वृ.संसर्पन्तीतिसंसर्पकाः-पिपीलिकाकोष्ट्रादयोयेप्राणाः-प्राणिनोयेचोवंचरा-गृध्रादयो ये चाधश्चराः बिलवासित्वात्सप्पादयस्त एवंभूता नानाप्रकाराः 'भुञ्जन्ते' अभ्यवहरन्ति मांसं सिंहव्याघ्रादयः तथा शोणितंमशकादयः, तांश्चप्राणिनआहारार्थिनः समागतानवन्तिसुकुमारवद्धस्तादिभित्र क्षणुयात्-न हन्यात् न च भक्ष्यमाणं शरीरावयवंरजोहरणादिना प्रमार्जयेदिति मू. (२४९) पाणा देहं विहिंसन्ति, ठाणाओन विउब्ममे।
आसवेहिं विवित्तहिं, तिप्पमाणोऽहियासए ॥ वृ. किं च-प्राणाः-प्राणिनो देहं मम (वि)हिंसन्ति, न तु पुननिदर्शनचारित्राणीत्यतस्त्यक्तदेहाशिनस्तानन्तरायभयाननिषेधयेत, तस्माच्चस्थानान्नप्युदुममेत-नान्यत्रयायात, किंभूतः सन् ? - आश्रवैः-प्राणातिपातादिभिर्विषयकषायादिभिर्वा 'विविक्तैः' पृथग्भूतैरविद्यमानैः शुभाध्यवसायी तैर्भक्ष्यमाणोऽप्यमृतादिना तृप्यमाण इव सम्यक्तत्कृतां वेदनां तैस्तप्यमानो वाऽध्यासयेद्-अधिसहेत। मू. (२५०) गंथेहिं विवित्तेहिं, आउकालस्स पारए।
पग्गहियतरगंचेयं, दवियस्स वियाणओ ॥ वृ. किं च-ग्रन्थैः सबाह्याभ्यन्तरैः शरीररागादिभिः 'विविक्तैः' त्यक्तैः सम्रिन्थैर्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org