SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ४२४ आचाराङ्ग सूत्रम् २/२/४/-/- [नि. ३२६] इति नाम, अस्य च नामस्थापने अनाध्त्य द्रव्यनिक्षेपं दर्शयितुं नियुक्तिकृद्गाथापश्चा?नाहनि. [३२६] दव्वं संठाणाई भावो वनकसिणं स भावोय। दव्वं सद्दपरिणयंभावो उगुणा य कित्ती य ।। द्रव्यं नोआगमतो व्यतिरिक्तं शब्दत्वेन यानि भाषाद्रव्याणि परिणतानि तानीह गृह्यन्ते, भावशब्दस्त्वागमतःशब्दे उपयुक्तः, नोआगमतस्तुगुणा-अहिंसादिलक्षणा यतोऽसौ हिंसाऽनृतादिविरतिलक्षणैर्गुणैः श्लाध्यते, कीर्तिश्च यथा भगवत एव चतुस्त्रिंशदतिशयाधुपेतस्य सातिशयरूपसंपत्समन्वितस्येत्यर्हन्निति लोके ख्यातिरिति, निर्युक्त्यनुगमादनन्तरं सूत्रानुगमे सूत्रं, तच्चेदम् मू. (५०२) सेभि० मुइंगसद्दाणिवानंदीस० झल्लरीस० अन्नयराणिवातह० विरूवरूवाई सद्दाइं वितताई कन्नसोयणपडियाएनो अभिसंधारिज्जा गमणाए।। -से भि० अहावेगइयाइं सद्दाई सुणेइ, तं-वीणासदाणि वा विपंचीस० पिप्पी सगस० तूणयसद्दा वणयस० तुंबवीणियसद्दाणि वा ढंकुणसद्दाइं अन्नयराइंतह० विरूवरूवाइं० सद्दाई वितताइंकण्णसोयपडियाए नो अभिसंधारिज्जा गमणाए। . -सेभि० अहावेगइयाइंसद्दाइंसुणेइ, तं०-तालसद्दाणिवा कंसतालसद्दाणिवा लत्तियस० गोधियस० किरिकिरियास० अन्नयरा० तह० विरूव० सद्दाणि कण्ण० गमणाए। -से भि० अहावेग० तं० संखसद्दाणि वा वेणु० वंसस० खरमुद्दिस० परिपिरियास० अन्नय० तह० विरूव० सद्दाइं झुसिराइं कन्न०॥ वृ. 'स' पूर्वाधिकृतोभिक्षुर्यदि विततततघनशुषिररूपांश्चतुर्विधानातोद्यशब्दान्श्रृणुयात्, ततस्तच्छ्रवणप्रतिज्ञया 'नाभिसन्धारयेद्गमनाय' नतदाकर्णनाय गमनं कुर्यादित्यर्थ, तत्र विततंमृदङ्गनन्दीझल्लर्यादि, ततं-वीणाविपञ्चीबद्धीसकादितन्त्रीवाद्यं, वीणादीनां च भेदस्तन्त्रीसङ्ख्यातोऽवसेयः। धनं तु-हस्ततालकंसालादि प्रतीतमेव नवरं लत्तिका-कंशिका गोहिका-भाणडानां कक्षाहस्तगतातोद्यविशेषः 'किरिकिरिया' तेषामेव वंशादिकम्बिकातोद्यं, शुषिरंतुशङ्खवेण्वादीनि प्रतीतान्येव, नवरं खरमुही-तोहाडिका 'पिरिपिरिय'त्ति कोलियकपुटावनद्धा वंशादिनलिका, इत्येष सूत्रचतुष्टयसमुदायार्थः । किञ्च मू. (५०३) से भि.०अहावेग० तं०वप्पाणि वा फलिहाणि वाजावसराणि वासागराणि वा सरसरपंतियाणि वा अन्न० तह० विरूव० सद्दाइंकण्ण०। -से भि० अहावे० तं० कच्छाणि वा नूमाणि वा वहणाणि वा वणाणि वा वणदुग्गाणि पव्वयाणि वा पव्वयदुग्गाणिवा अन्न० अहा० त० गामाणि वा नगराणि वा निगमाणि वा रायहाणाणि वा आसमपट्टणसंनिवेसाणि वा अन्न० तह० नो अभि०। -से भि ०अहावे ०आरामाणि वा उजाणाणिवा वणाणि वा वणसंडाणिवा देवकुलाणि वा समाणि वा पवाणि वा अन्नय तहा सद्दाइंनो अभि । -से भि० अहावे० अट्टाणि वा अट्टालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अन्न० तह० सद्दाइंनो अभि०। -सेभि० अहावे० तंजहा-तियाणिवा चउक्काणि वा चच्चराणि वा चउम्मुहाणि वा अन्न० तह० सद्दाइंनो अभि०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy