SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, चूडा-२, सप्तैकका४ ४२५ -से भि० अहावे० तंजहा-महिसकरणट्ठाणाणि वा वसभक० अस्सक० हथिक० जाव कविंजलकरणट्ठा० अन्न० तह० नो अभि० ॥से भि० अहावे० तं० महिसजुद्धाणि वा जाव कविंजलसु० अन्न तह नो अभि०।। -से भि० अहावे० तं० जुहियठाणाणि वा हयजू० गयजू० अन्न० तह० नो अभि०॥ वृ.सभिक्षुरथकदाचिदेकतरान्कांश्चित् शब्दान् श्र णुयात, तद्यथा-'वप्पाणिवे'तिवप्रःकेदारस्तदादिर्वा, तद्वर्णकाः शब्दा वप्रा एवोक्ताः, वप्रादिषु वा श्रव्यगेयादयो ये शब्दास्तच्छ्रवणप्रतिज्ञया वप्रादीन गच्छेदित्येवं सर्वत्रायोज्यम् । अपि च-यावन्महिषयुद्धानीति षडपि सूत्राणि सुबोध्यानि। किञ्च-स भिक्षुर्मूथमिति-द्वन्द्वं वधूवराधिकं तत्स्थानं वेदिकादि, तत्र श्रव्यगेयादिशब्दश्रवणप्रतिज्ञया न गच्छेत्, वधूवरर्णनं वा यत्र क्रियते तत्र न गच्छेदिति, एवं हयगजयूथादिस्थानानि द्रष्टव्यानीति ॥तथा मू. (५०४) से भि० जाव सुणेइ, तंजहा-अक्खाइयठाणाणिवामानुम्मानियट्ठाणाणिवा महताऽऽहयनट्टगीयवाइयतंतीतलतालतुडियपडुप्पवाइयट्ठाणाणि वा अन्न० तह.०सद्दाइं नो अमिसं०। -से भि० जाव सुणेइ, तं०-कलहाणि वा डिंबाणि वा डमराणि वा दोरजाणि वा वेर० विरुद्धर० अन्न० तह० सद्दाइं नो०। -से भि० जाव सुणेइ खुड्डियंदारियं परिभुत्तमंडियं अलंकियं निवुज्झमाणि पेहाए एगं वा परिसंवहाए नीणिज्जमाणं पेहाए अन्नयराणि वा तह नो अभि० से भि० अन्नयराइं विरूव० महासवाई एवं जाणेजा तंजहा-बहुसगडाणिवा बहुरहाणि वा बहुमिलक्खूणि वा बहुपच्चंताणि वा अन्न० तह० विरूव० महासवाइं कन्नसोयपडियाए नो अभिसंधारिजा गमणाए। -से भि० अन्नयराई विरूव० महूस्सवाइं एवंजाणिज्जा, तंजहा-इत्थीणि वा पुरिसाणि वा थेराणि वा डहराणि वा मज्झिमाणि वा आभरणविभूसियाणि वा गायंताणि वा वायंताणि वा नचंताणि वा हसंताणिवा रमंताणि वामोहंताणि वा विपुलं असणं पाणंखाइमसाइमंपरिभुंजंताणि वा परिभायंताणि वा विछड्डियमामाणि वा विगोवयमाणाणि वा अन्नय० तह० विरूव० महु० कन्नसोय० -से भि० नो इहलोइएहिं सद्देहिं नो परलोइएहिं स० नो सुएहिं स० नो असुएहिं स० नो दिटेहिं स० नोअदिढेहिंस० नोकंतेहिं सद्देहि सजिज्जानो गिज्झिज्जा नो मुज्झिज्जा नोअज्झोववजिजा, एयं खलु० जाव जएग्जासि तिबेमि ॥ । वृ.स भिक्षु आख्यायिकास्थानानि' कथानकस्थानानि, तथा 'मानोन्मानस्थानानि' मानप्रस्थकादि उन्माननाराचादि, यदिवा मानोन्मानमित्यश्वादीनां वेगादिपरीक्षा तत्स्थानानि तद्वर्णनस्थानानिवा, तथा महान्तिचतानि आहतनृत्यगीतवादित्रतन्त्रीतलतालत्रुटितप्रत्युत्पन्नानि च तेषां स्थानानि-सभास्तवर्णनानि वा श्रवणप्रतिज्ञयानाभिसन्धारयेद्गमनायेति । किञ्चकलहादिवर्णनं तत्स्थानं वा श्रवणप्रतिज्ञया न गच्छेदिति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy