SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४४२ आचाराङ्ग सूत्रम् २/३/-1-1५३७ सम्भवात्, द्वितीय भावनायांतु क्रोधः सदा परित्याज्यो, यतः क्रोधान्यो मिथ्याऽपि भाषतइति, तृतीयाभावनायां तु लोभजयः कर्तव्यः,तस्यापि मृषावादहेतुत्वादिति हृदयम्, चतुर्थ्यां पुनर्भयं त्याज्यं, पूर्वोक्तादेव हेतोरिति, पञ्चमभावनायांतु हास्यमिति, एवं पञ्चभिर्भावनाभिर्यावदाज्ञयाऽऽराधितं भवतीति। मू. (५३८) अहावरंतञ्च भंते ! महव्वयं पञ्चक्खामि सव्वं अदिनादाणं, से गामे वा नगरे वारने वाअप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं अदिन गिव्हिज्जा नेवन्नेहिं अदिन्नंगिण्हाविञ्जा अदिन्नं अन्नपि गिण्हतंनसमणुजाणिज्जाजावजीवाए जाववोसिरामि, तस्सिमाओ पंच भावनाओ भवंति। तथिमा पढमा भावना-अनुवीइ मिउग्गहं जाई से निग्गंथे नो अननुवीइमिउग्गहंजाई से निग्गंथे, केवली बूया-अननुवीइ मिउग्गहं जाईनिग्गंथे अदिन्नं गिण्हेजा, अनुवीइ मिउग्गहंजाई से निग्गंथे नो अननुवीइ मिउग्गहं जाइत्ति पढमा भावणा। अहावरा दुच्चा भावना-अनुन्नविय पाणभोयणभोई से निग्गंथे नो अननुनविअ पाणभोयणभोई, केवली बूया-अननुन्नविय पाणभोयणभोई से निग्गंथे अदिन्नं भुंजिज्जा, तम्हा अनुन्नविय पाणभोयणभोई से निग्गंथे नो अननुन्नविय पाणभोयणभोईत्ति दुचा भावना। अहावरा तच्चा भावना-निग्गंथेणं उग्गहंसि उग्गहियंसिएतावताव उग्गहणसीलएसिया, केवली बूया-निग्गंथेणं उग्गहंसि अनुग्गहियंसि एतावता अनुग्गहणसीले अदिन्नं ओगिण्हिज्जा, निग्गंथेणं उग्गहं उग्गहियंसि एतावताव उग्गहणसीलएत्ति तच्च भावना। अहावराचउत्था भावना-निग्गंथेणं उग्गहंसिउग्गहियंसि अभिक्खणं २ उग्गहणसीलए सिया, केवली बूया-निग्गंथेणं उग्गहसि उ अभिक्खणं २ अनुग्गहणसीले अदिन्नं गिहिज्जा, निग्गंथे उग्गहसि उग्गहियंसि अभिक्खणं २ उग्गहणसीलएत्ति चउत्था भावना। अहावरा पंचमा भावना-अनुवीइ मिउग्गहजाई से निग्गंथे साहम्मिएसु, नो अननुवीई मिउग्गहजाई, केवली बूया-अननुवीइ मिउग्गहजाई से निग्गंथे साहम्मिएसु अदिन्नं उगिण्हिज्जा अनुवीइमिउग्गहजाई से निग्गंथे साहम्मिएसुनो अननुवीइमिउग्गहजाती इइ पंचमा भावना। एतावया तच्चे महव्वए सम्म० जाव आणाए आराहए यावि भवइ, तच्चं भंते ! महव्वयं । वृ. तृतीयव्रतेप्रथमभावनैषा-अनुविचिन्त्य शुद्धोऽवग्रहो याचनीय इति, द्वितीयभावना त्वाचार्यादीननुज्ञाप्य भोजनादिकं विधेयम्, तृतीया त्वेषा-अवग्रहंगृह्णता निर्ग्रन्थेनसाधुना परिमित एवावग्रहो ग्राह्य इति, चतुर्थभावनायां तु अभीक्ष्णम्' अनवरतमवग्रहपरिमाणं विधेयमिति, पञ्चम्यांत्वनुविचिन्त्य मितमवग्रहंसाधर्मिकसम्बन्धिनं गृह्णीयात्, इत्येवमाज्ञया तृतीयव्रतमाराधितं भवतीति। मू. (५३९) अहावरं चउत्थं महव्वयं पच्चक्खामि सव्वं मेहुणं, से दिव्वं वा माणुस्सं वा तिरिक्खजोणियं वा नेव सयं मेहुणं गच्छेज्जा तं चेवं अदिन्नादाणवत्तव्वया भाणियव्वा जाव वोसिरामि, तस्सिमाओ पंच भावनाओ भवंति। तत्थिमा पढमा भावना-नो निग्गंथे अभिक्खणं २ इत्थीणं कहं कहित्तए सिया, केवली बूया-निग्गंथेणं अभिक्खणं २ इत्थीणंकह कहेमाणे संतिभेया संतिविभंगा संतिकेवलीपन्नत्ताओ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy