SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, चूडा-३ ४४१ एयावता महव्वए सम्मकाएण फासिए पालिएतीरिए किट्टिएअवट्ठिएआणाएआराहिए याविभवइ, पढमे भंते ! महव्वए पाणाइवायाओ वेरमणं॥ वृ. 'इरिया समिए' इत्यादि, ईरणं गमनमीर्या तस्यां समितो-दत्तावधानः पुरतो युगमात्रभूभागन्यस्तष्टिगामीत्यर्थ,न त्वसमितोभवेत्, किमिति?, यतः केवली ब्रूयात्कर्मोपादानमेतद्, गमनक्रियायामसमितो हिप्राणिनः अभिहन्यात्' पादेनताडयेत्, तथा वर्तयेत्' अन्यत्र पातयेत्, तथा परितापयेत् पीडामुत्पादयेत्, 'अपद्रापयेद्वा' जीविताद्वयपरोपयेदित्यतईर्यासमितेन भवितव्यमिति प्रथमा भावना, द्वितीयभावनायां तु मनसा दुष्प्रणिहितेन न भाव्यं, तद्दर्शयतियन्मनः ‘पापकं' सावधं सक्रियम् 'अण्हयकर तिकर्माश्रवकारि, तथाछेदनभेदनकरंअधिकरणं कलहकरं प्रकृष्टदोषंप्रदोषिकंतथाप्राणिनां परितापकारीत्यादिन विधेयमिति, अथापरा तृतीया भावना-दुष्प्रसक्ता या वाक् प्राणिनामपकारिणी सा नाभिधातव्येति तात्पर्यार्थः, तथा चतुर्थी भावना-आदानभाण्डमात्रनिक्षेपणासमिति, तत्र च निर्ग्रन्थेन साधुना समितेन भवितव्यमिति, तथाऽपरा पञ्चमीभावना-'आलोकित प्रत्युपेक्षितशनादिभोक्तव्यं, तदकरणेदोषसम्भवादिति, इत्येवं पञ्चभिर्भावनाभि प्रथमं व्रतं स्पर्शितं पालितं तीर्णं कीर्तितमवस्थितमाज्ञयाऽऽराधितं भवतीति। म. (५३७) अहावरं दुचं महव्वयं पच्चक्खामि, सव्वं मुसावायं वइदोसं. से कोहा वा लोहा वा भया वा हासा वा नेव सयंमुसंभासिज्जा नेवनेणं मुसंभासाविजा अन्नपि मुसं भासंतं न समणुमन्निजातिविहं तिविहेणं मनसा वयसा कायसा, तस्स भंते! पडिक्कमामिजाव वोसिरामि, तस्सिमाओपंच भावनाओ भवंति। तत्थिमा पढमा भावना-अनुवीइभासी से निग्गंथे नो अननुवीइभासी, केवली बूया०-अननुवीइभासी से निग्गंथे समावजिज मोसं वयणाए, अनुवीइभासी से निग्गंथे नो अननुवीइभासित्ति पढमा भावना। अहावरा दुचाभावना-कोहं परियाणइ से निग्गंथे नो कोहणे सिया, केवली बूयाकोहप्पत्ते कोहत्तं समावइज्जा मोसं वयणाए, कोहं परियाणइ से निग्गंथे न य कोहणे सियत्ति दुचा भावना अहावरा तच्चा भावना-लोभं परियाणइ से निग्गंथे नो अलोभणए सिया, केवली बूयालोभपत्ते लोभी समावइजा मोसं वयणाए, लोभं परियाणइ से निग्गंथे नो य लोभणए सियत्ति तच्चा भावना। अहावरा चउत्था भावना-भयं परिजाणइ से निग्गंथे नोभयभीरुए सिया, केवली बूयाभयपत्ते भीरू समावइज्जा मोसं वयणाए, भयं परिजाणइ से निग्गंथे नो भयभीरुए सिया चउत्था भावना। अहावरापंचमा भावना-हासंपरियाणइ से निग्गंथे नो यहासणएसिया, केव० हासपत्ते हासी समावइजा मोसं वयणाए, हासे परियाणइ से निग्गंथे नो हासणए सियत्ति पंचमी भावना एतावता दोश्चे महव्वए सम्मं काएण फासिए जाव आणाए आराहिए यावि भवइ दुच्चे भंते ! महव्वए। वृ.द्वितीयव्रतभावनामाह, तत्र प्रथमेयम्-अनुविचिन्त्यभाषिणा भवितव्यं, तदकरणे दोष Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy