SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३५६ आचाराङ्ग सूत्रम् २/१/१/८/३७८ मू. (३७८) से भिक्खूवा २ आगंतारेसु वा आरामागारेसु वा गाहावईगिहेसु वा परियावसहेसु वा अन्नगंधाणि वा पाणगंधाणि वा सुरभिगंधाणि वा आघाय २ से तत्थ आसायपडियाए मुछिए गिद्धे गढिए अज्झोववन्ने अहो गंधे २ नो गंधमाघाइज्जा । वृ. 'आगंतारेसु व 'ति पत्तनाद्बहिर्गृहेषु तेषु ह्यागत्यागत्य पथिकादयस्तिष्ठन्तीति, तथाऽऽरामगृहेषु वा गृहपतिगृहेषु वा 'पर्यावसथेषु' इति भिक्षुकादिठेषु वा, इत्येवमादिष्वन्नपानगन्धान् सुरभीनाघ्रायाघ्राय स भिक्षुस्तेष्वास्वादनप्रतिज्ञया मूर्छितो गृद्धो ग्रथितोऽध्युपपन्नः सन्नहो गन्धः अहो ! गन्ध इत्येवमादरवान् न गन्धं जिध्रेदिति ॥ पुनरप्याहारमधिकृत्याह मू. (३७९) से भिक्खू वा २ से जं० सालुयं वा विरालियं वा सासवनालियं वा अन्नयरं वा तहप्पगारं आमगं असत्थपरिणयं अफासु ० । से भिक्ख वा० से जं पुण० पिप्पलिं वा पिप्पलचुण्णं वा मिरियं वा मिरियचुण्णं वा सिंगबेरं वा सिंगबेरचुण्णं वा अन्नयरं वा तहप्पगारं वा आमगं वा असत्थ प० । से भिक्खू वा० से जं पुण पलंबजायं जाणिज्जा, तंजहा अंबपलंबं वा अंबाडगपलंब वा तालप० झिज्झिरिप सुरहि० सल्लरप० अन्नयरं तहप्पगारं पलंबजायं आमगं असत्थप० । से भिक्खू ५ से जंपुण पवालजायं जाणिज्जा, तंजहा । आसोट्ठपवालं वा निग्गोहप पिलुंखुप० निपूरप० सल्लइप० अन्नयरं वा तहप्पगारं पवालजायं आमगं असत्थपरिणयं से भि० से जं पुण० सरडुयजायं जाणिज्जा, तंजहा-सरडुयं वा कविट्टसर दाडिमसर बिल्लस अन्नयरं वा तहप्पगारं सरडुयजायं आमं असत्थ परिणयं ०। से भिक्खू वा से० जं पु तंजहा - उंबरमंथुं वा नग्गोहमं० पिलुंखुमं० आसोत्थमं० अन्नयरं वा तहप्पगारं वा मंथुजायं आमयं दुरुक्कं साणुबीयं अफासुयं । , वृ. सुगमं, 'सालुकम्' इति कन्दको जलजः 'विरालिय' इति कन्द एव स्थलज:, 'सासवणालिअ'न्ति सर्षपकन्दल्य इति । किञ्च पिप्पलीमरिचे-प्रतीते 'श्रृङ्गबेरम्' आर्द्रकं तथाप्रकारमामलकादि आमम्-अशस्त्रोपहतं न प्रतिगृह्णीयादिति ॥ सुगमं, नवरं पलम्बजातमिति फलसामान्यं झिज्झिरी-वल्ली पाशः सुरभि शतगुरिति ॥ गतार्थं, नवरम् 'आसोट्टे' त्ति अश्वत्थः 'पिलुंखु 'त्ति पिप्परी णिपूरो- नन्दीवृक्षः ॥ पुनरपि फलविशेषमधिकृत्याह - सुगमं, नवरं 'सरडुअं वे 'ति अबद्धास्थिफलं तदेव विशिष्यते कपित्थादिभिरिति । स्पष्टं नवरं 'मंथु' न्ति चूर्णः 'दुरुक्कं 'ति ईषत्पिष्टं 'साणुवीय' न्ति अविध्वस्तयोनिजमिति मू. (३८०) से भिक्खू वा० से जं पुण० आमडागं वा पूइपिन्नागं वा महुं वा मज्जंवा सप्पिं वा खोलं वा पुराणगं वा इत्थ पाणा अणुप्पसूयाइं जायाइं संवुडाई अव्युक्ताई अपरिणया इत्य पाणा अविद्धत्था नो पडिगाहिज्जा । वृ. सभिक्षुर्यत्पुनरेवं जानीयत्, तद्यथा- 'आमडागंवे' ति 'आमपत्रम्' अरणिकतन्दुलीयकादि तच्चार्द्धपक्वंमपक्वंवा, 'पूतिपिन्नाग 'न्ति कुतखलं मधुमद्ये प्रतीते 'सर्पि' : घृतं 'खोलं' मद्याधः कर्दमः, एतानि पुराणानि न ग्राह्याणि यत एतेषु प्राणिनोऽनुप्रसूता जाताः संवृद्धा अव्युत्क्रान्ता अपरिणताः - अविध्वस्ताः, नानादेशजविनेयानुग्रहार्थमेकार्थिकान्येवैतानि किञ्चिद्भेदाद्वा भेदः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy