SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-२, चूडा-१, अध्ययनं- १, उद्देशक:८ ३५७ मू. (३८१) से भिक्खू वा० से जं० उच्छुमेरगंवा अंककरेलुगंवा कसेरूगं वा सिंघाडगं वा पूइआलुगं वा अन्नयरं वा० । से भिक्खू वा० से जं० उप्पलं वा उप्पलनालं वा भिसं वा भिसमुणालं वा पुक्खलं वा पुक्खलवभंग वा अन्नयरं वा तहप्पगारं । वृ. 'उच्छुमेरगं'ति अपनीतत्वगिक्षुगण्डिका 'अंककरेलुअंवा' इत्येवमादीन् वनस्पतिविशेषान्जलजान्अन्यद्वा तथाप्रकारमामम्-अशस्त्रोपहतंनोप्रतिगृह्णीयादिति॥सभिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-'उत्पलं' नीलोत्पलादि नालं-तस्यैवाधारः, भिसं' पद्मकन्दमूलं 'भिसमुणालं' पद्मकन्दोपरिवर्तिनी लता ‘पोक्खलं' पद्मकेसरं 'पोकखलविभंग' पद्मकन्दः अन्यद्वा तथाप्रकारमामम्-अशस्त्रोपहतं न प्रतिगृह्णीयादिति ॥ मू. (३८२) से भिक्खू वा २ सेजंपु० अग्गबीयाणि वा मूलवीयाणि वा खंधवीयाणि वा पोरबी अग्गजायाणा वा मूलजा० खंधजा० पोरजा० नन्नत्थ तक्कलिमत्थए नवा तक्कलिसीसेन वा नालियेरमत्थएण वा खजूरिमत्थएण वा तालम० अन्नयरं वा तह० । से भिक्खू वा २ से जं० उच्छु वा काणगं वा अंगारियं वा संमिस्सं विगदूमियं वितग्गगं वा कंदलीऊसुगं अन्नयरं वा तहप्पगा० सेभिक्खू वा० से जं० लसुणं वा लसुणपत्तं वा ल० नालं वालसुणकंदं वाल० चोयगंवा अन्नयरं वा । से भिक्खू वा से जंअच्छियं वा कुंभिपक्कं तिंदुगं वा वेलुगं वा कासवनालियं वा अन्नयरंवातहप्पगारंआमंअसत्थप० ।से भिक्खूवा० सेजं० कणं वा कणकुंडगंवा कणपूयलियं वा चाउलं वा चाउलपिठं वा तिलं वा तिलपिटुं वा तिलपप्पडगं वा अन्नयरं वा तहप्पगारं आमं असत्थप० लाभे संते ने प, एवं खलु तस्स भिक्खुस्स सामग्गियं॥ वृ. स भिक्षुर्यत्पुनरेवंजानीयात्, तद्यथा-'अग्रबीजानि' जपाकुसुमादीनि 'मूलबीजानि' जात्यादीनि स्कन्धबीजानि' सल्लक्यादीनि पर्वबीजानी' इक्ष्वादीनि, तथाअग्रजातानिमूलजातानि स्कन्धजातानिपर्वजातानीति, नन्नत्यत्ति नान्यस्मादग्रादेरानीयान्यत्रप्ररोहितानि किन्तु तत्रैवाग्रादौ जातानि, तथा 'तक्कलिमत्थएणवा' तक्कली-कन्दली 'ण' इतिवाक्यलाङ्कारेतन्मस्तकं-तन्मध्यर्ती गर्भः तथा ‘कन्दलीशीर्ष' कन्दलीस्तबकः, एवं नालिकेरादेरपि द्रष्टव्यमिति, अथवा कन्दल्यादिमस्तकेन सशमन्यद्यच्छिन्नानन्तरमेव ध्वंसमुपयाति तत्तथाप्रकारमन्यदामम्अशस्त्रपरिणतं न प्रतिगृह्णीयादिति ॥स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा०। इझुंवा 'काणगं'तिव्याधिविशेषात्सच्छिद्रं, तथा अंगारकितं' विवर्णीभूतं, तथा सम्मिश्रं' स्फुटितत्वक् 'विगदूमियंति वृकैःश्रृगालैर्वा ईषद्भक्षितं, न ह्येतावता रन्धाधुपद्रवेण तपासुकं भवतीति सूत्रोपन्यासः,तथा वेत्राग्रं 'कंदलीऊसुयं तिकन्दलीमध्यं, तथाऽन्यदप्येवंप्रकारमामम्अशस्त्रोपहतं न प्रतिगृह्णीयादिति ॥ एवं लशुनसूत्रमपि सुगम, नवरं 'चोअगं तिकोशिकाकारा लशुनस्य बाह्यत्वक्, सा च यावत्सार्दा तावत्सचित्तेति । 'अच्छियंति वृक्षविशेषफलं तेंदुयंति टेम्बरूयं वेलुयंतिबिल्वं 'कासवनालिय'तिश्रीपर्णीफलं, कुम्भीपक्वशब्दः प्रत्येकमभिसंबध्यते, एतदुक्तं भवति। यदच्छिकफलादिग"दावप्राप्तपाककालमेव बलात्पाकमानीयते तदामम्-अपरिणतं न प्रतिगृह्णीयादिति ॥ 'कणम्' इति शाल्यादेः कणिकास्तत्र कदाचिन्नाभि संभवेत् 'कणिककुण्डं' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy