SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं - ८, उद्देशक:४ २८७ विगतमोहानामायतनम्आश्रयःकर्त्तव्यतया तथा हितम्अपायपरिहारतयातथासुखंजन्मान्तरेऽपि सुखहेतुत्वात्तथा क्षम' युक्तंप्राप्तकालत्वात्तथा निःश्रेसंकर्मक्षयहेतुत्वात् तथा आनुगामिकं तदर्जितपुण्यानुगमनात्, इतिब्रवीमिशब्दी पूर्ववत् । अध्ययनं-८ - उद्देशकः-४ समाप्तः अध्ययन-८, उद्देशकः-५:वृ.उक्तश्चतुर्थीद्देशकः, साम्प्रतंपञ्चमआरभ्यते, अस्यचायमभिसम्बन्धः,इहानन्तरोद्देशके बालमरणंगार्द्धपृष्ठादिकमुपन्यस्तम्, इह तुतद्विपर्यस्तंग्लानभावोपगतेन भिक्षुणाभक्तपरिज्ञाख्यं मरणमभ्युपगन्तव्यमित्येत प्रतिपाद्यते, तदनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् मू. (२२९) जे भिक्खू दोहिं वत्थेहिं परिवुसिए पायतइएहिं तस्सणं नो एवं भवइ-तइयं वत्थं जाइस्सामि, से अहेसणिज्जाइं वत्थाइंजाइजा जाव एवंखुतस्स भिक्खुस्स सामग्गियं, अह पुण एवं जाणिज्जा-उवाइक्वंते खलु हेमन्ते गिम्हे पडिवन्ने, अहापरिजुन्नाइं वत्थाइं परिहविज्जा, अहापरिजुन्नाइं परिट्ठवित्ता अदुवा संतरुत्तरे अदुवा ओमचेले अदुवा एगसाडे अदुवा अचेले लाघवियं आगममाणे तवे से अभिसमन्नागए भवइ जमेयं भगवया पवेइयंतमेव अभिसमिच्चा सव्वओसव्वत्ताएसम्मत्तमेव समभिजाणिया, जस्सणं भिक्खुस्स एवं भवइ-पुट्ठो अबलो अहमसि नालमहमंसि गिहतरसंकमणं भिक्खायरियं गमणाए, से एवं वयंतस्स परो अभिहडं असणं वा ४ आहटु दलइज्जा, से पुवामेव आलोइजाआउसंतो! नो खलु मे कप्पइ अभिहडं असणं ४ भुत्तए वा पायए वा अन्ने वा एयप्पगारे वृ. तत्र विकल्पपर्युषितः स्थविरकल्पिको जिनकल्पिको वा स्यात्, कल्पद्वयपर्युषितस्तु नियमाज्जिनकल्पिकपरिहारविशुद्धिकयथालन्दिकप्रतिमाप्रतिपत्रानामन्यतमः,अस्मिन्सूत्रेऽपदिष्टो योभिक्षुर्जिनकल्पिकादिभ्यिांवस्त्राभ्यांपर्युषितोवस्त्रशब्दस्य सामान्यवाचित्वादेकः क्षौमिकोऽपर और्णिकइत्याभ्यांकल्पाभ्यांपर्युषितः-संयमेव्यवस्थितः, किम्भूताभ्यांकल्पाभ्यां?-पात्रतृतीयाभ्यां पर्युषित इत्याद्यनन्तरोद्देशकवन्नेयं यावत् ‘नालमहमंसित्ति स्पृष्टोऽहं वातादिभी रोगैः ‘अबलः असमर्थः 'नालं' न समर्थोऽस्मिगृहाद्गृहान्तरं सङक्रमितुं, तथा भिक्षार्थचरणं चर्या भिक्षाचर्यां तद्गगमनाय नालं'; नसमर्थंइति, तमेवम्भूतंभिक्षुमुपलभ्य स्याद्गृहस्थ एवम्भूतामात्मीयामवस्था वदतः साधोरवदतोऽपि परो गृहस्थादिरनुकम्पाभक्तिरसार्द्रहृदयोऽभिहतं-जीवोपमर्दनिर्वृत्तं, किंतद्?-अशनंपानं खादिमंस्वादिमंचेत्यारादहृत्य तस्मै साधवे 'दलएज्ज';त्ति दद्यादिति।तेन चग्लानेनापि साधुना सूत्रार्थमनुसरताजीवितनिष्पिपासुनाऽवश्यं मर्तव्यमित्यध्यवसायिना किं विधेयमित्याह-सजिनकल्पिकादीनांचतुर्णामप्यन्यतमः पर्वमेव-आदावेव 'आलोचयेत् विचारयेत्, कतरेणोद्गमादिना दोषेणदुष्टमेतत्?,तत्राभ्याहृतमिति ज्ञात्वाऽभ्याहृतंचप्रतिषेधयेत्, तद्यथा आयुष्मन् गृहपते ! न खल्वेतन्ममाभिहतमभ्याहृतं च कल्पते अशनं भोक्तुं पानं पातुमन्यद्वैतप्रकारमाधाकादिदोषदुष्टंन कल्पते, इत्येवंतं गृहपतिं दानायोद्यतमाज्ञापयेदिति, पाठान्तरं वा “तं भिक्खुं केइ गाहावई उवसंकमित्तु बूया-आउसंतो समणा ! अहनं तव अटए असणं वा ४ अभिहडं दलामि, से पुव्वामेव जाणेजा-आउसंतो गाहावई! जन्नं तुमं मम अट्ठाए असणंवा ४ अभिहडं चेतेसि, नो यखलु मे कप्पइ एयप्पगारं असणं वा ४ भोत्तए वा पायए वा, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy