SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं-१, उद्देशक:६ ७३ वृ. 'द्विविधा' द्विभेदाः, खलुरवधारणे, त्रसत्वं प्रति द्विभेदत्वमेव, त्रसनात्-स्पन्दनात् त्रसाः, जीवनायाणधारणाजीवाः, वसा एवजीवास्त्रसजीवाः, लब्धिवसा गतित्रसाश्च, लब्ध्या तेजोवायू त्रसौ, लब्धिस्तच्छक्तिमात्रं, लब्धित्रसाभ्यामिहाधिकारो नास्ति, तेजसोऽभिहितत्वाद्वायोश्चा--भिधास्यमानत्वाद्, अतः सामथ्यार्दगतित्रसा एवाधिक्रियन्ते। के पुनस्ते कियोँदा वेत्यत आहनि. [१५४] नेरइयतिरियमणुया सुरा य गइओ चउब्विहा चेव । पज्जत्ताऽपज्जत्ता नेरइयाई अनायव्वा॥ नारका-रत्नप्रभादिमहातमःपृथ्वीपर्यन्तनरकावासिनः सप्तभेदाः, तिर्यञ्चोऽपि द्वित्रिचतुष्पञ्चेन्द्रियाः, मनुष्याः सम्मूर्छनजाः गर्भव्युत्क्रान्तयश्च, सुरा भवनपतिव्यन्तरज्योतिष्कवैमानिकाः, एतेगतित्रसाश्चतुर्विधाः, नामकर्मोदयाभिनिवृत्तगतिलाभाद्गतित्रसत्वम्, एते च नारकादयः पर्याप्तापर्याप्तभेदेन द्विविधा ज्ञातव्याः, तत्र पर्याप्तिः पूर्वोक्तैव षोढा, तया यथासम्भवंनिष्पन्नाः पर्याप्ताः, तद्विपरीतास्त्वपर्याप्तकाअन्तर्मुहुर्त्तकालमिति॥इदानीमुत्तरभेदानाह नि. [१५५] तिविहा तिविहा जोणी अंडापोअअजराउआचेव। बेइंदिय तेइन्दिय चउरो पंचिंदिया चेव ॥दारं ।। वृ.अत्रहिशीतोष्णमिश्रभेदात्तथा सचिताचित्तमिश्रभेदात्तथासंवृतविवृततदुभयभेदात्तथा स्त्रीपुंनपुंसकभेदाचेत्यादीनि बहूनि योनीनां त्रिकाणि सम्भवन्ति, तेषां सर्वेषां सङ्गहार्थं त्रिविधा त्रिविधेति वीप्सानिर्देशः, तत्र नारकाणामाद्यासुतिसृषुभूमिषुशीतैवयोनिः चतुर्थ्यामुपरितननरकेषु शीता अघस्तननरकेषूष्णा पञ्चमीषष्ठीसप्तमीषूष्णैव नेतरे, गर्भव्युत्क्रान्तिकतिर्यङ्मनुष्याणामशेषदेवानांचशीतोष्णा योनिर्नेतरे, द्वित्रिचतुःपञ्चेन्द्रियसंमूर्छनजतिर्यङ्मनुष्याणां त्रिविधाऽपि योनिःशीता उष्णाशीतोष्णाचेति, तथानारकदेवानामचित्तानेतरे, द्वीन्द्रियादिसम्मूर्छनजपञ्चेन्द्रियतिर्यमनुष्याणां त्रिविधाऽपि योनिः सचित्ताचित्ता मिश्राच, गर्भव्युत्क्रान्तिकतिर्यमनुष्याणां मिश्रा योनिर्नेतरे, तथादेवनारकाणांसंवृतायोनिर्नेतरे, द्वित्रिचतुरिन्द्रियसम्मूर्छनजप-चेन्द्रियतिर्यमनुष्याणां विवृता योनिर्नेतरे, गर्भव्युत्क्रान्तिकतिर्यग्मनुष्याणां संवृतविवृता योनिर्नेतरे, तथा नारका नपुंसकयोनेय एव, तिर्यञ्चस्त्रिविधाः-स्त्रीपुंनपुंसकयोनयोऽपि, मनुष्या अप्येवं त्रैविध्यभाजः, देवाः स्त्रीपुंयोनय एव, तथाऽपरं मनुष्ययोनेस्त्रैविध्यं, तद्यथा-कूर्मोन्नता, तस्यांचाहत्चक्रवर्त्या दिसत्पुरुषाणामुत्पत्तिः, तथा शङखावर्ता, साच स्त्रीरत्नस्यैव, तस्यांचप्राणिनां सम्भवोऽस्तिन निष्पत्तिः, तथा वंशीपत्रा, साचप्राकृतजनस्येति, तथाऽपरंत्रैविध्यं नियुक्तिकृद्दर्शयति-तद्यथाअण्डजाः पोतजाः जरायुजाश्चेति, तत्राण्डजाः पक्ष्यादयः, पोतजाः वल्गुलीगजकलभकादयः, जरायुजा गोमहिषीमनुष्यादयः, तथा द्वित्रिचतुःपञ्चेन्द्रियभेदाच्च भिद्यन्ते, एवमेतेत्रसास्त्रिविधयोन्यादिभेदेन प्ररूपिताः, एतद्योनिसङ्ग्राहिण्यौ च गाथे॥१॥ 'पुढविदगअगणिमारुयपत्तेयनिओयजीवजोणीणं । सत्तग सत्तग सत्तगसत्तग दस चोदसय लक्खा। ॥२॥ विगलिंदिएसु दो दो चउरो चउरोय नारयसुरेसु । तिरियाण होन्ति चउरो चोद्दस मणुआण लक्खाई।' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy