SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-१, उपोद्घातः नि. [२०] संजोगे सोलसगंसत्तय वण्णा उ नवय अंतरिणो। एए दोवि विगप्पा ठवणा बंभस्स नायव्वा वृ. संयोगेन षोडश वर्णाः समुत्पन्नाः, तत्र सप्त वर्णा नव तु वर्णान्तराणि, एतच्च वर्णवर्णान्तरविकल्पद्वयं स्थापनाब्रह्मेति ज्ञातव्यम् ।। . ____-साम्प्रतं पूर्वसूचितं वर्णत्रयमाह-यदि वा प्रागुद्दिष्टान् सप्त वर्णानाह -- नि. [२१] पगई चलक्कगानंतरे यते हुंति सत्तवण्णा उ । आनंतरेसुचरमोवण्णोखलु होइ नायव्यो वृ. प्रकृतयश्चतः-ब्राह्मणक्षत्रियवैश्यशूद्राख्या आसामेव चतसृणामनन्तरयोगेन प्रत्येकं वर्णत्रयोत्पत्तिः, तद्यथा-द्विजेन क्षत्रिययोषितोजातःप्रधानक्षत्रियः संकरक्षत्रियोवा, एवं क्षत्रियेण वैश्ययोषितो वैश्येन शूद्राः प्रधानसंकरभेदौ वक्तव्यावित्येवं सप्तवर्णा भवन्ति, अनन्तरेषु भवा आनन्तरास्तेषु योगेषु चरमवर्णव्यपदेशो भवति-ब्राह्मणेन क्षत्रियायाः क्षत्रियो भवतीत्यादि, स चस्वस्थाने प्रधानो भवतीतिभावः ।। इदानीं वर्णान्तराणां नवानां नामान्याहनि. [२२] अबदुग्गनिसाया य अजोगवं मागहायसूया य। खत्ताय विदेहाविय चंडजाला नवमगा हुंति वृ.अम्बष्ठ उग्रः निषादः अयोगवंमागधः सूतः क्षत्ता विदेहः चाण्डालश्चेति ॥ कथमेते भवन्तीत्याहनि. [२३] एगंतरिए इणमो अंबट्ठो चेव होइ उग्गोय। विइयंतरिअनिसाओ परासरं तं च पुण वेगे नि. [२४] पडिलोमे सहाई अजोगवंमागहोय सूओ अ। एगंतरिए खत्ता वेदेहाचेव नायव्वा नि. [२५] बितियंतरे नियमा चण्डालो सोऽवि होइ नायव्यो। अनुलोमे पडिलोमे एवं एएभवे भेया -आआसामर्थो यन्त्रकादवसेयः, तच्चेदम् - ब्रह्मपुरुषः वैश्या स्त्री अम्बष्ठः क्षत्रियः पुरुषः शूद्री स्त्री उग्रः ब्राह्मणः पुरुषः शूद्री स्त्री निषादः परासरोवा शूद्रः पुरुषः वैश्या स्त्री अयोगवम् वैश्यपुरुषः क्षत्रिया स्त्री मागधः क्षत्रियः पुरुषः ब्राह्मस्त्री सूतः शूद्रः पुरुषः क्षत्रिया स्त्री क्षत्ता वैश्यपुरुषः ब्राह्मस्त्री शूद्रपुरुषः ब्राह्मस्त्री चाण्डाल: वैदेहः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy