________________
आचारागसूत्रम्
आचाराङ्ग सूत्रस्य विषयानुक्रमः मूलाङ्काः-५५२, नियुक्ति गाथाः-३५६
| मूलाङ्कः
विषयः
| पृष्ठाङ्कः मूलाङ्कः
विषयः
पृष्ठाङ्कः
२५१
। २५६
प्रथमः श्रुतस्कन्धः | ५ | |अध्ययनं-५ लोकसारः
२०२ अध्ययनं-१ शस्त्रपरिज्ञा | ५ -१५८ उद्देशकः-१ एकचर्या २०५ १-१३ | उद्देशकः-१ जीवअस्तित्वं | १६ |-१६३ उद्देशकः-२ विरतमुनि २११ -१८ | उद्देशकः-२ पृथ्वीकायः | ३४|-१६८ उद्देशकः-३ अपरिग्रहः २१५ |-३१ | उद्देशकः-३ अप्कायः ४५ -१७२ | उद्देशकः-४ अव्यकतः २२० -३९ | उद्देशकः-४ अग्निकायः । ५५ |-१७८/ उद्देशकः-५ ह्रदोपमः
२२७ |-४८ | उद्देशकः-५ वनस्पतिकायः ६२ |-१८५/ उद्देशकः-६ कुमार्गत्यागः २३३ |-५५ | उद्देशकः-६ त्रसकायः ७२ | | अध्ययनं-६ धुतं
२३९ -६२ | उद्देशकः-७ वायुकायः | ७९-१९३| उद्देशकः-१ स्वजन विधूननं । २३९ | अध्ययनं-२ लोकविजयः । ८६ -१९७/ उदेशकः २- कर्म विधूननं
२४८ -७२ | उद्देशकः-१ स्वजनः | ८७|-२००/ उद्देशकः-३ उपकरण एवं -७७ | उद्देशकः-२ अदृढत्वम् | ११७ शरीर-विधूननं -८३ | उद्देशकः-३ मदनिषेधः | १२/-२०६] उद्देशकः-४ गौरवत्रिक-८७ उद्देशकः-४ भोगासक्ति । १३२
विधूननं -९७ | उद्देशकः-५ लोकनिश्रा | १३६/-२०९/ उद्देशकः-५ उपसर्ग-सन्मान- २६१ -१०८| उद्देशकः-६ अममत्वं १४६
विघूननं अध्ययनं-३ शीतोष्णीयं | १५५0 अध्ययनं-७ विच्छेदः -११४/ उद्देशकः-१ भावसुप्तः १५८/ अध्ययनं-८ विमोक्षं
२६६ |-१२४| उद्देशकः-२ दुःखानुभवः | १६५/-२१४ उद्देशकः-१ कुशीलपरित्यागः | २७२ -१३३ उद्देशकः-३ अक्रिया | १७१/-२१९/ उद्देशकः-२ अकल्पनीय- | २७८ |-१३८ उद्देशकः-४ कषायवमनं १७७/
परित्यागः | अध्ययनं-४ सम्यकत्वं | १८१/-२२३| उद्देशकः-३ अङ्गचेष्टाभाषितः | २८१ -१४२ उद्देशकः-१ सम्यक्वादः १८५/-२२८ उद्देशकः-४ वेहासनादिमरणं | २८४ -१४६/ उद्देशकः-२ धर्मप्रवादीपरीक्षणं| १८८-२३० उद्देशकः-५ ग्लानभक्तपरिज्ञा | २८७ -१४९ उद्देशकः-३ निरवद्यतपः । १९५/-२३५ उद्देशकः-६ इंगितमरणं २८९ -१५५/ उद्देशकः-४ संयमप्रतिपादनं | १९९-२३९ उद्देशकः-७ पादपोपगमन
वचनं वचनं
।
मरणं
२९३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org