SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ८२ ॥९॥ आचाराङ्ग सूत्रम् १/-19/७/५७ पासंडिओ जहुत्ते न वट्टइ अत्तणो य आयारे । पक्खिवह खारमज्झे खइत्ता गोदोहमेत्तस्स। ॥१०॥ दह्णऽहिवसेसे ते पुरिसेअलियरोसरत्तच्छो । सेहं आलोयंतो राया तो भणइ आयरियं ॥ ॥११॥ तुम्हवि कोऽविपमादी? सासेमि तंपि नत्थि भणइ गुरू । जइ होही तो साहे तुम्हे च्चिय तस्स जाणिहिह ।। ॥१२॥ सेहो गए निवंभी भणई ते साहुणो उ ण पुणत्ति । होहं पमायसीलो तुम्हं सरणागओ धणियं ॥ ॥१३॥ जइ पुण होज्ज पमाओ पुणो ममं सड्ढभावरहियस्स । तुम्ह गुणेहिं सुविहिय! तो सावगरक्खसा मुच्चे। ॥१४॥ आयंकभओविग्गो ताहे सो निच्चउज्जुओ जाओ। कोवियमती य समए रण्णा मरिसाविओ पच्छा ।। ॥१५॥ दव्वायंकादंसी अत्ताणं सव्वहा नियत्तेइ । अहियारंभाउ सया जह सीसो धम्मधोसस्स ॥ भावातङ्कादर्शीतुनरकतिर्यङ्मनुष्यामरभवेषु प्रियविप्रयोगादिशारीमानसातङ्कभीत्या न प्रवर्तते वायुसमारम्भे, अपित्वहितमेतद्वायुसमारम्भणमितिमत्वा परिहरति, अतोयआतङ्कदर्शी भवति विमलविवेकभावात् स वायुसमारम्भस्य जुगुप्सायांप्रभुः, हिताहितप्राप्ति-परिहारानुष्ठानप्रवृत्तेः, तदन्यैवंविधपुरुषवदिति।वायुकायसमारम्भनिवृत्तेः कारणमाह-'जेअज्झत्य'मित्यादि, आत्मानमधिकृत्य यद्वर्तते तदध्यात्म, तच्च सुखदुःखादि, तद्योजानाति-अवबुध्यतेस्वरूपतोऽवगच्छतीत्यर्थः, स बहिरपि प्राणिगणं वायुकायादिकं जानाति, यथैषोऽपि हि सुखाभिलाषी दुःखाच्चोद्विजते, यथा मयि दुःखमापतितमतिकटुकमसद्वेद्यकर्मोदयादशुभफलं स्वानुभवसिद्धं एवं यो वेत्ति स्वात्मनि सुखं च सद्वेद्यकर्मोदयात् शुभफलमेवं च योऽवगच्छति स खल्वध्यात्म जानाति, एवं च योऽध्यात्मवेदी स बहिर्व्यवस्थितवायुकायादिप्राणिगणस्यापि नानाविधोपक्रमजनितं स्वपरसमत्थं च शरीरमनःसमाश्रयं दुःखं सुखं वा वेत्ति, स्वप्रत्यक्षतया परत्राप्यनुमीयते, यस्य पुनः स्वात्मन्येव विज्ञानमेवंविधं न समस्ति कुतस्तस्य बाहिर्व्यवस्थितवायुकायादिष्वपेक्षा?, यश्च बहिर्जानाति सोऽध्यात्मं यथावदवैति, इतरेतराव्यभिचारादिति। परात्मपरिज्ञानाच्च यद्विधेयंतद्दर्शयितुमाह-“एयंतुलमन्नेसि'मित्यादि, एतांतुलांयथोक्तलक्षणाम् अन्वेषयेद्-गवेषयेदिति, का पुनरसौ तुला?, यथाऽऽत्मानं सर्वथा सुखाभिलाषितया रक्षसि तथाऽपरमपिरक्ष, यथा परंतथाऽऽत्मानमित्येतांतुलांतुलितस्वपरसुखदुःखानुभवोऽन्वेषयेद्एवं कुर्यादित्यर्थः, उक्तंच-- ॥१॥ “कट्टेण कंटएण व पाए विद्धस्स वेयणट्टस्स। जह होइ अनिव्वाणी सव्वत्थ जिएसुतं जाण ॥" ॥२॥ (तथा) “मरिष्यामीति यद् दुःखं, पुरुषोस्योपजायते । शक्यस्तेनानुमानेन, परोऽपि परिरक्षितुम् ॥" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy