SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३३२ आचाराङ्ग सूत्रम् २/१/१/१/३३८ स भिक्षुर्बहि 'विचारभूमि' सज्ज्ञाजाव्युत्सर्गभूमिं तथा 'विहारभूमि' स्वाध्यायभूमि तैरन्यतीर्थिकादिभिः सह दोषसम्भवान्न प्रविशेदिति सम्बन्धः, तथाहि-विचारभूमौ प्रासुकोदकस्वच्छास्वच्छबह्वल्पनिर्लेपनकृतोपधातसद्भावाद, विहारभूमौ वा सिद्धान्तालापकविकत्यनमयात्सेहायसहिष्णुकलहसम्भवाञ्चसाधुस्तांतैः सहनप्रविशेत्रापिततो निष्क्रामेदिति।तथा-स भिक्षुर्दामाद्ग्रामो ग्रामान्तरमुपलक्षणार्थत्वान्नगरादिकमपि 'दूइज्जमाणो' त्ति गच्छन्नेभिरन्यतीर्थिकादिभिसह दोषसम्भवान्न गच्छेत. तथाहि-कायिक्यादिनिरोधेसत्यात्मविराधना, व्युत्सर्गेच प्रासुकाप्रासुकग्रहणादावुपधातसंयमविराधने भवतः, एवं भोजनेऽपि दोषसम्भवो भावनीयः सेहादिविप्रतारणादिदोषश्चेति । साम्प्रतं तद्दानप्रतिषेधार्थमाह मू (३३९)सेभिक्खूवाभिक्खूणीवाजावपवितुसमाणेनोअन्नउत्थियस्सवागारत्थियस्स वा परिहारिओ वा अपरिहारियस्स असणं वा पाणं वाखाइमंवा साइमंवा दिजा वा अनुपइज्जा वा॥ वृ स भिक्षुर्यावद्गृहपतिकुलं प्रविष्टः सन्नुपलक्षणत्वादुपाश्रयस्थो वा तेभ्योडन्यतीथिकादिभ्यो दोषसम्भवादशनादिकं ४ न दद्यात् स्वतो न प्यनुप्रदापयेदपरेण गृहस्थादिनेति, तथाहि-तेभ्यो दीयमानं दृष्ट्वा लोकोऽभिमन्यते-एते ह्येवावधानामपि दक्षिणार्हा, अपि चतदुपष्टम्मादसंयमप्रवर्तनादयो दोषो जायन्त इति।। पिण्डाधिकार एवानेषणीयविशेषप्रतिषेधमधिकृत्याह मू. (३४०) से भिक्खू वा० जाव समाणे असणं वा ४ अस्सिंपडियाए एगं साहम्मियं समुद्दिस्स पाणाइं भूयाइं जीवाइं सत्ताई समारब समुद्दिस्स कीयं पाभिचं अच्छिज्जं अणिसटुं अभिहडं आह१ चेएइ, तंतहप्पगारं असणं वा ४ पुरिसंतरकडं वा अपुरिसंतरकडं वा बहिया नीहडंवाअनीहडंवा अत्तट्ठियंवाअणत्तद्वियंवा परिभुत्तंवाअपरिभुत्तंवाआसेवियंवा अणासेवियं वा अफासुयंजाव नो पडिग्गाहिज्जा, एवं बहवे साहम्मिया एगंसाहम्मिणिबहवे साहम्मिणीओ समुद्दिस्स चत्तारि आलावगा भाणियव्वा ॥ वृ.स-भिक्षुर्यावद्गृहपतिकुलंप्रविष्टः सन्नेवंभूतमाहारजातंनोप्रतिगृहीयादितिसम्बन्धः, 'अस्संपडियाए'त्ति, न विद्यते स्वं-द्रव्यमस्यसोऽयमस्वो-निर्ग्रन्थइत्यर्थ, तप्रतिज्ञयाकश्चिद्गृहस्थः प्रकृतिभद्रकएकं साधर्मिकं साधु 'समुद्दिश्य' अस्वोऽयमित्यभिसन्धाय प्राणिनोभूतानजीवाः सत्त्वाश्च एतेषांकिञ्चिद्भेदाभेदः, तान्समारभ्येत्यनेन मध्यग्रहणात्संरम्भसमारम्भारम्भागृहीताः, एतेषांचस्वरूपमिदम्। ॥१॥ "संकप्पो संरंभो परियावकरोभवेसमारंभो। आरंभो उद्दवओ सुद्धनाणं तु सव्वेसिं" इत्येवं समारम्भादि ‘समुद्दिश्य' अधिकृत्याधाकर्म कुर्यादिति, अनेन सर्वाऽविशुद्धिकोटिगृहीता, तथा क्रीतं' मूल्यगृहीतं पामिञ्च उछिन्नकम् ‘आच्छेद्य' परस्मादब्अलादाच्छिन्नम् 'अणिसिटुं'ति ‘अनिसृष्टं' तत्स्वामिनाडजनुत्सङ्कलितं चोल्लकादि 'अभ्याहृतं' गृहस्थेनानीतं, तदेवंभूतंक्रीताद्याहृत्य 'चेएइत्तिददाति, अनेनापि समस्ता विशुद्धिकोटिर्गृहीता, 'तद् आहारजातंचतुर्विधमपि तथाप्रकारम् आधाकर्मादिदोषदुष्टं योददाति तस्मात्पुरुषादपरः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy