SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ४०० आचाराङ्ग सूत्रम् २/१/४/२/४७० स्वनामग्राहं तद्विशेषणविशिष्टानि नोच्चारयेदिति, तद्यथेत्युहरणोपप्रदर्शनार्थ 'गण्डी' गण्डमस्यास्तीतिगण्डीयदिवोच्छूनगुल्फपादःसगण्डीत्येवंन व्याहर्त्तव्यःतथाकुष्ठयपिनकुष्ठीतिव्याहर्तव्यः, एवमपरव्याधिविशिष्टो न व्याहर्त्तव्यो यावन्मधुमेहीति मधुवर्ममूत्रानवरतप्रश्रावीति। अत्र च धूताध्ययने व्याधिविशेषाः प्रतिपादितास्तदपेक्षया सूत्रे यावदित्युक्तम्, एवं छिन्नहस्तपादनासिकाकर्णोष्ठादयः, तथाऽन्ये च तथाप्रकाराः काणकुण्टादयः, तद्विशेषणविशिष्टाभिर्वाग्भिरुक्ता उक्ताः कुप्यन्ति मानवास्तांस्तथाप्रकारांस्तथाप्रकाराभिर्वाग्भिरभिकाङ्क्षय नोभाषेतेति। यथाचभाषेत तथाऽऽह-सभिक्षुर्यद्यपि गण्डीपदादिव्याधिग्रस्तं पश्येत्तथाऽपि तस्य यः कश्चिद्विशिष्टो गुण ओजस्तेज इत्यादिकस्तमुद्दिश्य सति कारणे वदेदिति, केशववत्कृष्णश्वशुल्लक्लन्त - गुणोद्घाटनवद्रुणग्राही भवेदित्यर्थ । तथासभिक्षुर्यद्यप्येतानिरूपाणिपश्येत्तद्यथा-'वप्राः'प्राकारायावद्गृहाणि, तथाऽप्येतानि नैवं वदेत्, तद्यथा-सुकृतमेतत् सुष्टु कृतमेतत् साधु-शोभनं कल्याणमेतत, कर्त्तव्यमेवैतदेवंविधं भवद्विधानामिति, एवंप्रकारामन्यामपि भाषामधिकरणानुमोदनात् नो भाषेतेति । पुनर्भाषणीयामाह स भिक्षुर्वप्रादिकं दृष्ट्वा ऽपि तदुद्देशेन न किञ्चिद् ब्रूयात्, प्रयोजने सत्येवं संयतभाषया ब्रूयात्, तद्यथा-महारम्भकृतमेतत् सावधकृतमेतत् तथ प्रयत्नकृतमेतत्, एवं प्रसादनीयदर्शनादिकां भाषामसावधां भाषेतेति॥ मू. (७१) से भिक्खू वा २ असणं वा० उवक्खडियं तहाविहं नो एवं वइज्जा, तं० सुकडेत्ति वा सुटुकडे इ वा साहुकडे इ वा कल्लाणे इ वा करणिज्जे इ वा, एयप्पगारं भासं सावजं जाव नो भासिज्जा। से भिक्खू वा २ असणं वा ४ उवक्खडियं पेहाय एवं वइज्जा, तं० आरंभकडेत्ति वा सावज्ज-कडेत्ति वा पयत्तकडे इ वा भद्दयं भद्देति वा ऊसढं ऊसढे इ वा रसियं २ मणुन्नं २ एयप्पगारंभासं असावजं जाव भासिज्जा । वृ. एवमशनादिगतप्रतिषेधसूत्रद्वयमपि नेयमिति, नवरम् 'ऊसढ'न्ति उच्छ्रितं वर्णगन्धाधुपेतमिति ।। पुनरभाषणीयामाहकिञ्च मू. (४७२) से भिक्खू वा भिक्षुणी वा मणुस्सं वा गोणं वा महिसंवा मिगं वा पसुंवा पकिंख वा सरीसिवंवा जलचरं वा से तंपरिवूढकायं पेहाए नो एवं वइजा-थूले इ वा पमेइले इ वा वट्टे इ वा वज्झेइ वा पाइमे इ वा, एयप्पगारंभासं सावजंजाव नो भासिज्जा। से भिक्खू वा भिक्खुणी वा मणुस्सं वा जाव जलयरं वा सेत्तं परिवूढकायं पेहाए एवं वइजा-परिवूढकाएत्ति वा उवचियकाएत्ति वा थिरसंघयणेत्ति वा चियमंससोणिएत्ति वा बहुपडिपुन्नइंदिइएत्ति वा, एयप्पगारंभासं असावजं जाव भासिज्जा। से मिक्खू वा २ विरूवरूवाओ गाओ पेहाए नो एवं वइजा, तंजहा-गाओ दुज्झाओत्ति वा दम्मेत्ति वा गोरहत्ति वा वाहिमत्ति वा रहजोग्गत्ति वा, एयप्पगारंभासं सावजंजाव नो भासिज्जा सेभिविरूवरूवाओगाओ पेहाए एवं वइजा, तंजहा-जुवंगवित्ति वा धेणुत्ति वा रसवइत्ति वा हस्सेइवामहल्लेइ वामहव्वए इवा संवहणित्तिवा, एअप्पगारंभासं असावजंजाव अभिकंख भासिज्जा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy