SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - २, चूडा-१, अध्ययनं ४, उद्देशक : 9 ३९९ भाषां भाषेतेति ॥ एवं स्त्रियमधिकृत्य सूत्रद्वयमपि प्रतिषेधविधिभ्यां नेयमिति ॥ पुनरप्यभाषणीयामाह मू. (४६९) से भि० नो एवं वइज्जा नभोदेवित्ति वा गज्जदेवित्ति वा विज्जुदेवित्ति वा पवुट्ठदे. निवुट्ठदेवित्तए वा पडउ वा वासं मा वा पडउ निष्फज्जउ वा सस्सं मा वा नि० विभाउ वा रयणी मा वा विभाउ उद्देउ वा सूरिए मा वा उदेउ सो वा राया जयउ वा मा जयउ, नो एयप्पगारं भासं भासिज्जा ।। पन्नवं से भिक्खू वा २ अंतलिक्खेत्ति वा गुज्झाणुचरिएत्ति वा संमुच्छिए वा निवइए वा पओ वइज्जा वुट्ठबलाहगेत्ति वा; एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सव्वट्ठेहिं समिए सहिए सया जइज्जासि त्तिबेमि । वृ स भिक्षुरेवंभूतामसंयतभाषां न वदेत्, तद्यथा नभोदेव इति वा गर्जति देव इति वा तथा विद्युद्देवः प्रवृष्टो देवः निवृष्टो देवः, एं पततु वर्षा मा वा, निष्पद्यतां शस्यं मेति वा, विभातु रजनी मेति वा, उदेतु सूर्यो मावा, जयत्वसौ राजा मा वेति, एवंप्रकारां देवादिकां भाषां न भाषेत ॥ कारणजाते तु प्रज्ञावान् संयतभाषयाऽन्तरिक्षमित्यादिकया भाषेत, एतत्तस्य भिक्षोः सामग्यमिति चूडा-१ अध्ययनं ४ उद्देशकः-१ समाप्तः -: चूडा-१ अध्ययनं ४ उद्देशकः-२ : वृ. उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्दशके वाच्यावाच्यविशेषोऽभिहितः, तदिहापि स एव शेषभूतोऽभिधीयते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् मू. (४७०) से भिक्खू वा जहा वेगईयाइं रूवाइं पासिज्जा तहावि ताइं नो एवं वइज्जा, तंजा - गंडी गंडीति वा कुट्टी कुट्ठीति वा जाव महुमेहुणीति वा हत्थच्छिन्नं हत्थच्छिन्नैत्ति वा एवं पायछिन्नेत्ति वा नक्क छिण्णेइ वा कण्णछिन्नेइ वा उट्ठछिन्नेति वा, जेयावन्ने तहप्पगारा एयप्पगाराहिं भासाहिं बुइया २ कुप्पंति माणवा ते यावि तहप्पगाराहिं भासाहिं अभिकंख नो भासिज्जा ।। से भिक्खू वा० जहा वेगइयाइं रूवाइं पासिज्जा तहावि ताई एवं वइज्जा-तंजहा- ओयंसी ओयंसित्ति वा तेयंसी तेयंसीति वा जसंसी जसंसीइ वा वञ्चंसी वञ्चसीइ वा अभिरूयंसी २ पडिरूवंसी २ पासाइयं २ दरिसणिज्जं दरिसणीयत्ति वा, जे यावन्ने तहप्पगारा तहप्पगाराहिंभासाइ बुइया २ नो कुप्पंति माणवा तेयावि तहप्पगारा एयप्पगाराहिं भासाहिं अभिकंख भासिज्जा । सेभिक्खू वा० जहा वेगइयां रुवाइं पासिज्जा, तंजहा- वप्पाणि वा जाव गिहाणि वा, तहावि ताइं नो एवं वइज्जा, तंजहा - सुक्कडे इ वा सुटुकडे इ वा साहुकडे इ वा कल्लाणे इ वा करणिजे इवा, एयप्पगारं भासं सावज्जं जाव नो भासिज्जा । से भिक्खू वा० जहा वेगईयाई रुवाई पासिज्जा, तंजहा-वप्पाणि वा जाव गिहाणि वा तहावि ताई एवं वइज्जा, तंजहा- आरंभकडे इ वा सावज्जकडे इ वा पयत्तकडे इ वा पासाइयं पासाइए वा दरिसणीयं दरसणीयंति वा अभिरूवं अभिरूवंति वा पडिरूवं पडिरूवंति वा एयप्पगारं भासं असावज्जं जाव भासिज्जा ।। वृ. सभिक्षुर्यद्यपि 'एगइयाइ 'न्ति कानिचिद्रूपाणि गण्डीपदकुष्ठयादीनि पश्येत् तथाप्येतानि For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003305
Book TitleAgam Suttani Satikam Part 01 Aacharang
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy