________________
२०
आचाराङ्ग सूत्रम् 9/-19/१/२ [नि. ५०]
नि. [५०] सव्वेसिं उत्तरेणं मेरू लवणो यहोइ दाहिणओ।
पुव्वेणं उढेईअवरेणं अत्थमइ सूरो॥ वृ. ये 'मन्दरस्य' मेरोः पूर्वेण मनुष्याः क्षेत्रदिगङ्गीकरणेन, रुचकापेक्षं पूर्वादिदिक्त्वं वेदितव्यं, तेषामुत्तरोमेरुदक्षिणेन लवणइतितापदिगङ्गीकरणेन,शेषं स्पष्टम्॥प्रज्ञापकदिशमाह नि. [५१] जत्थ य जो पण्णवओ कस्सवि साहइ दिसासुय निमित्तं।
जत्तोमुहोय ठाईसा पूव्वापच्छओ अवरा॥ वृ. प्रज्ञापको यत्र क्वचित् स्थितः दिशां बलात्कस्यचिनिमित्तं कथयति स यद भिमुख स्तिष्ठति सा पूर्वा, पृष्ठतश्चापरेति, निमित्तकथनं चोपलक्षणमन्योऽपि व्याख्याता ग्राह्य इति॥
-शेषदिक् साधनार्थमाह - नि. [५२] दाहिणपासंभि उ दाहिणा दिसा उत्तरा उ वामेणं ।
एयासिमन्तरेणं अण्णा चत्तारि विदिसाओ। नि. [५३] एयासिं चेव अट्ठण्हमंतरा अठ्ठ हुंतिअण्णाओ।
सोलस सरीरउस्सयबाहल्ला सव्वतिरियदिसा ।। नि. [५४] हेट्ठा पायतलाणं अहोदिसा सीसउवरिमा उड्ढा ।
__ एया अट्ठारसवी पण्णवगदिसा मुणेयव्वा ॥ नि. [५५] एवं पकप्पिआणंदसण्ह अट्ठण्ह चेव य दिसाणं ।
नामाइंदुच्छामी जहक्कम आनुपुबीए॥ नि. [५६] पुव्वा य पुव्वदक्खिण दक्खिण तह दक्खिणावरा चेव।
अवराय अवरउत्तर उत्तर पुब्बुत्तराचेव॥ नि. [५७] सामुत्थाणी कविला खेलिज्जा खलु तहेव अहिधम्मा।
परियाधम्मा य तहा सावित्तीपण्णवित्तीय॥ नि. [५८] हेट्ठा नेरइयाणं अहोदिसा उवरिमा उ देवाणं ।
एयाइं नामाइंपण्णवगस्सा दिसाणं तु॥ वृ. एताः सप्त गाथाः कण्ठ्याः , नवरं द्वितीयगाथायां सर्वतिर्यग्दिशां बाहल्यं-पिण्डः शरीरोच्छ्रयप्रमाणमिति ॥ साम्प्रतमासां संस्थानमाहनि. [५९] सोलस तिरियदिसाओ सगडुद्धीसंठिया मुणेयव्वा ।
दो मल्लगमूलाओ उड्ढे अअहेविय दिसाओ। वृ. षोडशापि तिर्यग् दिशः शकटोर्द्धिसंस्थाना बोद्धव्याः, प्रज्ञापकप्रदेशे सङ्कटा बहिर्विशालाः, नारकदेवाख्ये द्वे एव उर्धाधोगामिन्यौ शरावाकारे भवतः, यतःशिरोमूले पादमूले चस्वल्पत्वान्मल्लकबुनाकारेगच्छन्त्यौचविशालेभवतइति।आसांसर्वासांतात्पर्यंयत्रकादवसेयं, तच्चेदम् ॥भावदिग्निरूपणार्थमाह - नि. [६०] मणुया तिरिया काया तहऽग्गबीया चउक्कगा चउरो।
देवा नेरइया वाअट्ठारस होति भावदिसा॥ वृ.मनुष्याश्चतुर्भेदास्तद्यथा-सम्मूर्छनजाः कर्मभूमिजाअकर्मभूमिजाःअन्तरद्वीपजाश्चेति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org